________________
83
मानवपद हचतुर्थे शुनते. .१५२॥
घाटितवती, कौतुकागतसिद्धगान्धर्वादिलोकनिवहेन मुमुचे तदुपरि पञ्चवर्णकुसुमवृष्टिः, उद्घष्टं च गगनाङ्गणवर्तिनासमद्रोदाह
" रपए देवनिवहेन-अहो ! महासत्याः शीलमाहात्म्य, जयतु च सर्वज्ञशासनं यत्र स्थितानामबलानामप्येवं विस्मापितसु. रासुरनरसमूहं चरितम्, आनन्दितश्च सकलनगरीजनसमन्वितो राजा, चिन्तितवांश्च-धन्योऽहं सर्वथा यस्य पुर्यामेवंविधा महासत्यः, तुष्टेन च प्रदाय सर्वाङ्गीणाभरणवस्त्राणि नीता दक्षिणां प्रतोली, तामुद्घाट्य पुनः पश्चिमप्रतोली,, पश्चादुत्तरप्रतोली, तस्यां च याऽन्या महासती मया समा सा इमामुद्घाटयिष्यतीत्यभिधाय स्थिता, अद्यापि चोत्तरप्रतोली तथैव पिहिता वर्तते चम्पायामिति जनप्रवादः, ततोऽनुगम्यमाना नागरिकजनप्रवादसमन्वितेन राज्ञा वर्ण्यमाना। स्वजनपरिजनाद्यैः पठ्यमाना भट्टादिभिर्गीयमाना नारीजनमालगीतैर्गता जिनभवनं, कृतवती भावसारं तत्र | जिनबिम्बपूजा, याता गुरुसमीपं, विहितवती विनयप्रतिपत्तिं द्वादशावर्त्तवन्दनेन तेषां, तत्रैव चाभिवन्द्य समस्तसङ्ख दीनादिभ्यः प्रयच्छन्ती महादानं जिनशासनमाहात्म्यमेतदिति ख्यापयन्ती पदे २ समाययौ स्वगृहं, प्रणम्य तच्चरण-13 युगलं गताः स्वस्थानानि नरपतिप्रभृतयो हृष्टतुष्टाः, केवलं मषीकूर्चक एव दत्तः श्वश्रूननन्द्रादिमुखेषु, तह प्या
॥१५२॥ गत्योक्तवान्-असहिष्णुजनवचोभिः परिभूता यन्महासति! मया त्वम् । मनसाऽपि क्षमणीयं तत्सर्वे सुरनराराध्ये!॥१॥
Jan Education in
For Private
Personel Use Only
M
ainelibrary.org
।