SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Education In |र्णितमेव भवद्भिर्भगवता वर्ण्यमानं संसारासारत्वं तदिदानीं सहृदयस्य नात्रावस्थानं युज्यते किन्तूच्छेदनमेवास्य श्रेयः, अतो विष्णुकुमारं राज्येऽभिषिच्य करोमि प्रव्रज्याग्रहणेन सफलां मलुजत्वादिसामग्री, तत उक्तं कुमारेण तात ! किमनिष्टोऽहं भवतो येन किम्पाकफलमिव मुखमधुरं परिणामदारुणं राज्यं मयि निधाय स्वयं परिणतिपेशलं सकलकर्मव्याधिनिर्मूलनदक्षं दीक्षामहौषधं प्रतिपत्स्यते ?, तदहमपि त्वरितमेवानुचरिष्यामि, ततो राज्ञा तस्यापि प्रव्रज्याग्रहणनिर्बन्धमवबुध्याह्नायितो महापद्म भणितश्च - पुत्र ! प्रतिपद्यस्व राज्यं येनाहं त्यक्तनिःशेषसङ्गः प्रवज्यां पालयामि तेनोक्तं- तात ! प्रतिपादय विष्णुकुमाराय येन तस्य भृत्यो भवामि, राज्ञोक्तं वत्स ! नाङ्गीकुरुते विष्णुकुमारः, स हि मयैव सह प्रव्रजिष्यंति, ततो यदाज्ञापयति देव इत्यभिधाय तूष्णीं स्थितवति | महापद्मे पित्रा सर्वोपाधिविशुद्धे वासरे महाविमर्देन समस्तसामन्तचक्रसम्मत्या समागते सुविशुद्धलग्ने तस्यैव विरचितो राज्याभिषेकः, स्वयं च त्रिकचतुष्कचत्वरादिष्वाघोषणा पूर्व दापितं दीनानाथादिलोकेभ्यो महादानं, पूजितो महाराध्यस्य भगवतस्तीर्थङ्करस्यापि पूजनीयः श्रीश्रमणसङ्घः कारितः सर्वजिनायतनेष्वष्टाहि कामहोत्सवः प्रशस्तवासरे चानुगम्यमानोऽनेकैर्नरेन्द्रादिभिः समं विष्णुकुमारेण गतः सूरिपादान्तिकं, For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy