________________
सम्यक्त्वाधि.
॥
4
॥
नवपद. बृह. प्रवाजितश्च भगवता यथोचितविधानेन, ततो वन्दितः पद्मोत्तरः सविष्णुकुमारो नरेन्द्रादिभिः, गुरुणा च धर्मदेशना विष्णुकुमार
वृत्तान्तं प्रारब्धा. यथा-चत्वारि परमाङ्गानि दुर्लभानीह देहिनः। मानुषत्वं श्रुतिः श्रद्धा, संयमे च वीर्यमेव चेत्यादि. IN क्रमेण च तथाविधक्षयोपशमवशतः स्तोककालेनैव गृहीता द्विविधाः शिक्षाः, जातो विषयविरक्ततया परित्यक्तगीता
र्थोऽपि प्रधानगीतार्थः, कालान्तरेण चोत्पादितं सकलघातिकर्मविगममाधायातीतानागतवर्तमाननिखिलपर्यायाध्यासितलोकालोकाविर्भावकं केवलज्ञानं, महापद्मराजस्याप्यायुधशालायामुदपादि चक्ररत्नं, कृतः सकलदिग्विजयः साधितं षट्खण्डं भरतक्षेत्रं जातो नवमश्चक्रवती, यौ चैतावत्कालं स्थितौ रथौ तयोश्च प्रथमं जिनरथं नगीं| पर्यटय विहिता समं जननीतोषेण जिनप्रवचनप्रभावना, तत्प्रभृति चानेको लोकः प्रपन्नो जिनशासनं, कारिता Kolच तेन चक्रवर्त्तिनाऽनेकजिनभवनमण्डिता सकलभरतक्षेत्रभूमिः, पद्मोत्तरमुनिस्तु केवलिपर्यायेण
विहृत्य कियन्तमपि कालं गतो निर्वाणं । विष्णुकुमारसायोश्च विविधतयोविशेषविशेषितशरीरस्य ज्ञानदर्शनचारित्रपर्यायैः प्रवर्द्धमानस्योत्पन्ना नानाविधवौक्रयकरणगगनगमनादिलब्धयः, न चैतच्चित्रं यदनुकलमविकलं लधर्ममाराधयतां साधूनां लब्धयः समुत्पद्यते, तथा चोक्तं- चरणरजसा प्रशमनं सर्वरुजां साधवः क्षणात
॥८४
JainEducation int
For Private
Personel Use Only