SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वा वृत्तान्तं निर्वाणपुरमेकम् ॥ १॥ द्विविधस्तस्य च पन्था यतिधर्मगृहस्थधर्मभेदेन । प्रथमः पञ्चमहाव्रतपालनरूपोऽतिदु- विष्णुकुमार र्गश्च ॥ २ ॥ परिषोढव्या यस्मादुपसर्गपरीषहा बहुविकल्पाः । गुरुपारतन्त्र्यमनिशं कर्त्तव्यमभग्नपरिणामैः ॥ ३ ॥ जेयो मोहपिशाचः पञ्चेन्द्रियनिग्रहो विधातव्यः । हन्तव्यो मदनगजः कषायदावः प्रशमनीयः ॥ ४ ॥ यद्यपि च | कष्टरूपः, प्रतिभाति मनस्ययं गुरुः पन्थाः। निर्वाणपुरप्राप्ति, तथाऽप्यविक्षेपतः कुरुते ॥ ५॥ इतरस्त्वणुव्रतादिद्वादशभेदो जिनैः समाख्यातः । सुकरो बहुभतया यथा तथा भङ्गकाश्रयणात् ॥ ६॥ किन्तु-प्रापयति न मोक्षपुरीमक्षेपेणैव तेन वीरनराः । तत्र द्रुतजिगमिषया समाश्रिताः प्रथमपथमेव ॥ ७॥ अत्रान्तरे विनयविरचिताञ्जालपुटः/ पद्मोत्तरनृपतिर्जातिजरामरणादिपरिवर्त्तनात् निर्विणः समाकर्ण्य परमसुखावामं निर्वाणनिवासं तद्विषयजातश्रद्धातिशयः समुल्लसितजीववीर्यजनितसर्वविरतिपरिणति जिज्ञपत्-भगवन् ! यावत् निजराज्ये कमपि विष्णुकुमारादिकं निवेशयामि तावड्वदनुज्ञया युष्मदन्तिक एव सकलकर्ममलक्षालनदक्षा दीक्षां गृहीष्ये, भगवतोक्तं-देवानुप्रिय ! बहुविनः कुशलानुष्ठानक्षणः प्राणिनां, कर्त्तव्यं चेदं भव्यसत्त्वानां, तन्मा प्रतिबन्धं व्यधासीरित्युक्तः प्रणम्य गुरुं पुनः प्रविष्टो| नगरं. निजनिलयगतेन चाकारिता मन्त्रिणः सहप्रधानपरिजनेन विष्णकुमारश्च, भणितं च राज्ञा-भो! भो ! समाक. na Jan Education 11.0.1 For Private Personal Use Only Filww.pinelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy