________________
सम्यक्त्वा
वृत्तान्तं
निर्वाणपुरमेकम् ॥ १॥ द्विविधस्तस्य च पन्था यतिधर्मगृहस्थधर्मभेदेन । प्रथमः पञ्चमहाव्रतपालनरूपोऽतिदु- विष्णुकुमार र्गश्च ॥ २ ॥ परिषोढव्या यस्मादुपसर्गपरीषहा बहुविकल्पाः । गुरुपारतन्त्र्यमनिशं कर्त्तव्यमभग्नपरिणामैः ॥ ३ ॥ जेयो मोहपिशाचः पञ्चेन्द्रियनिग्रहो विधातव्यः । हन्तव्यो मदनगजः कषायदावः प्रशमनीयः ॥ ४ ॥ यद्यपि च | कष्टरूपः, प्रतिभाति मनस्ययं गुरुः पन्थाः। निर्वाणपुरप्राप्ति, तथाऽप्यविक्षेपतः कुरुते ॥ ५॥ इतरस्त्वणुव्रतादिद्वादशभेदो जिनैः समाख्यातः । सुकरो बहुभतया यथा तथा भङ्गकाश्रयणात् ॥ ६॥ किन्तु-प्रापयति न मोक्षपुरीमक्षेपेणैव तेन वीरनराः । तत्र द्रुतजिगमिषया समाश्रिताः प्रथमपथमेव ॥ ७॥ अत्रान्तरे विनयविरचिताञ्जालपुटः/ पद्मोत्तरनृपतिर्जातिजरामरणादिपरिवर्त्तनात् निर्विणः समाकर्ण्य परमसुखावामं निर्वाणनिवासं तद्विषयजातश्रद्धातिशयः समुल्लसितजीववीर्यजनितसर्वविरतिपरिणति जिज्ञपत्-भगवन् ! यावत् निजराज्ये कमपि विष्णुकुमारादिकं निवेशयामि तावड्वदनुज्ञया युष्मदन्तिक एव सकलकर्ममलक्षालनदक्षा दीक्षां गृहीष्ये, भगवतोक्तं-देवानुप्रिय ! बहुविनः कुशलानुष्ठानक्षणः प्राणिनां, कर्त्तव्यं चेदं भव्यसत्त्वानां, तन्मा प्रतिबन्धं व्यधासीरित्युक्तः प्रणम्य गुरुं पुनः प्रविष्टो| नगरं. निजनिलयगतेन चाकारिता मन्त्रिणः सहप्रधानपरिजनेन विष्णकुमारश्च, भणितं च राज्ञा-भो! भो ! समाक.
na
Jan Education 11.0.1
For Private
Personal Use Only
Filww.pinelibrary.org