________________
Jain Education Inte
सोऊण अदिवि हु, कुरंगवर जुण्ण सेडिमाईणं ।
फलमिह निरंतरायस्स दाणबुद्धी सुहा होइ ॥ १२२ ॥
"
"
'श्रुत्वा ' आकर्ण्य, उपलक्षणं चैतद् दृष्ट्वेत्यस्य किम् ? - फलं- साध्यं स्वर्गापवर्गादिरूपं, क ? -' इह अस्मिन् लोके प्रवचने वा, कस्य ? - ' निरन्तरायस्य अप्रत्यूहस्य, दानबुद्धिः वितरणमतिः ' शुभा पुण्या सुखा वा -- सुखहेतुः ' भवति जायते, क्व सति ?--: अदत्तेऽपि ' अवितीर्णेऽपि, आहारादाविति शेषः केषामित्याह - | कुरङ्गवाजीर्णश्रेप्रयादीनां कुरङ्गन्ध - हरिणो वरजीर्णश्रेष्ठी च - प्रधानपुरातनवणिङ्मुख्यः तावादी येषां ते तथा तेषां, | अयमत्र भावार्थ : - यद्यपि तथाविधसामग्र्यभावात्कथञ्चित्साक्षाद्दानं न संपन्नं तथाऽपहिलौकिकं पारलौकिकं च | दानफलं श्रुत्वा दृष्ट्वा वा निरन्तरायस्य प्राणिनो दानबुद्धिर्जायत एवेति गाथासमासार्थः ॥
विस्तरार्थः कथानकाभ्यामवसेयः, तत्र कुरङ्गकथानकमनथदण्डव्रते यत्पुरा वासुदेवचरितमुपवर्णितं तत्सर्वमेव | | तावत्कथनीयं यावत्कौशाम्बवने वासुदेवो जराकुमारक्षिप्तेषुताडितः कथाशेषतां गतो बलदेवश्च सरसो जलमादाय | समागतस्तं तथाऽवस्थमवलोक्य मूर्च्छया पतितो धरणीतले प्रत्यागतचेतनश्च कियत्याऽपि वेलया महान्तमुन्मुच्य
For Private & Personal Use Only
3
10w.jainelibrary.org