________________
श्रीनवद
भोगोपभोग०
॥ २०९ ॥
Jain Education Inte
विख्यातो, देशोऽस्ति मगधाभिधः । अनेकनगरग्राम गोकुलारामराजितः ॥ २ ॥ यत्र च - ग्रामाः सरोभिराभान्ति सरांसि नलिनीवनैः। नलिन्यः पद्मसङ्घातैः, पद्मानि भ्रमरोत्करैः ॥३॥ तत्रारित प्रकटं लोके, पुरं राजगृहाभिधम् । तडाग दीर्घिकाऽऽरामकूप वापी मनोहरम् ॥४॥ यत्रापणा विराजन्ते, वेलोद्देशा इवाम्बुधेः । मुक्ताविद्रुमरत्नौघशङ्खशुक्त्यादिराशिभि: ॥५॥ दृप्तारिमत्तमातङ्गमानम्लानिविधायकः । तत्रासीच्छ्रेणिको राजा, बिभ्रत् केशरिणस्तुलाम् ॥ ६ ॥ यत्र प्रणतसामन्ते नीत्या पालयति क्षितिम् । कषायस्त्रिफलास्खेव, क्षारता लवणे तथा ॥ ७ ॥ सच्छिद्रत्वं च मुक्तासु, गणिते भाग हारकः । ग्रीष्मदिनेषु सन्तापो, न प्रजास्वभवन अमी ॥ ८ ॥ सकलान्तःपुरसारा तस्यासीच्चेणाभिधा पत्नी । निरुपमरूपादिगुणा जिनशासनबद्धहृढभक्तिः ॥ ९ ॥ भुञ्जानस्य तया सार्द्धं, काम्बकामाननुत्तरान् । रम्भयेव हरेस्तस्य गतः कालः कियानपि ॥ १० ॥ अन्यदा केवलालोकलोकालोकत्रिलोककः । समायातो महावीरः, सुरासुरनमस्कृतः ॥ ११ ॥ तस्यागमनमाकर्ण्य, श्रेणिको नरनायकः । वन्दनार्थ समागन्तुं प्रवृत्तोऽर्द्धपथस्य च ॥ १२ ॥ अवतीर्णो दृष्टिपथं प्रसन्नचन्द्राभिधानराजमुनिः । कायोत्सर्गावस्थितदेहो नगरस्य बाह्यभुवि ॥ १३ ॥ भक्त्या तदन्तिकं गत्वा दत्त्वा तिस्रः प्रदक्षिणाः । प्रणेमे श्रेणिकेनासौ, नो बभाषे च तेन सः ॥ १४ ॥ ततश्च मुक्त्येक
ational
For Private & Personal Use Only
गुणद्वारं गा. ७९ शिवकु मारकथा
।। २०९ ।।
Www.jainelibrary.org