SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ श्रीनवद भोगोपभोग० ॥ २०९ ॥ Jain Education Inte विख्यातो, देशोऽस्ति मगधाभिधः । अनेकनगरग्राम गोकुलारामराजितः ॥ २ ॥ यत्र च - ग्रामाः सरोभिराभान्ति सरांसि नलिनीवनैः। नलिन्यः पद्मसङ्घातैः, पद्मानि भ्रमरोत्करैः ॥३॥ तत्रारित प्रकटं लोके, पुरं राजगृहाभिधम् । तडाग दीर्घिकाऽऽरामकूप वापी मनोहरम् ॥४॥ यत्रापणा विराजन्ते, वेलोद्देशा इवाम्बुधेः । मुक्ताविद्रुमरत्नौघशङ्खशुक्त्यादिराशिभि: ॥५॥ दृप्तारिमत्तमातङ्गमानम्लानिविधायकः । तत्रासीच्छ्रेणिको राजा, बिभ्रत् केशरिणस्तुलाम् ॥ ६ ॥ यत्र प्रणतसामन्ते नीत्या पालयति क्षितिम् । कषायस्त्रिफलास्खेव, क्षारता लवणे तथा ॥ ७ ॥ सच्छिद्रत्वं च मुक्तासु, गणिते भाग हारकः । ग्रीष्मदिनेषु सन्तापो, न प्रजास्वभवन अमी ॥ ८ ॥ सकलान्तःपुरसारा तस्यासीच्चेणाभिधा पत्नी । निरुपमरूपादिगुणा जिनशासनबद्धहृढभक्तिः ॥ ९ ॥ भुञ्जानस्य तया सार्द्धं, काम्बकामाननुत्तरान् । रम्भयेव हरेस्तस्य गतः कालः कियानपि ॥ १० ॥ अन्यदा केवलालोकलोकालोकत्रिलोककः । समायातो महावीरः, सुरासुरनमस्कृतः ॥ ११ ॥ तस्यागमनमाकर्ण्य, श्रेणिको नरनायकः । वन्दनार्थ समागन्तुं प्रवृत्तोऽर्द्धपथस्य च ॥ १२ ॥ अवतीर्णो दृष्टिपथं प्रसन्नचन्द्राभिधानराजमुनिः । कायोत्सर्गावस्थितदेहो नगरस्य बाह्यभुवि ॥ १३ ॥ भक्त्या तदन्तिकं गत्वा दत्त्वा तिस्रः प्रदक्षिणाः । प्रणेमे श्रेणिकेनासौ, नो बभाषे च तेन सः ॥ १४ ॥ ततश्च मुक्त्येक ational For Private & Personal Use Only गुणद्वारं गा. ७९ शिवकु मारकथा ।। २०९ ।। Www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy