SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter दत्तचित्तोऽयं, लोकयात्रापराङ्मुखः । सर्वसङ्गविनिर्मुक्तो, महाध्याने विवर्त्तते ॥ १५ ॥ तेनैव वादयत्येषः, प्रणमन्तं न मामपि । अचिरेणेदृशध्यानो, मोक्षं संसाधयिष्यति ॥ १६ ॥ प्रथमैषेव कर्त्तव्या, यदिवाऽद्य जिनान्तिके । पृच्छेति चिन्तयन् राजा, जगाम समवसृतिम् ॥ १७ ॥ या च कीदृशी - प्राकारत्रयरत्नमयूखा, बद्धसुरेन्द्रधनुःशत| रेखा | देवकिरीट मणिद्युतिविद्युद्दामविनाशितसन्तमसद्युत् ॥ १८ ॥ दुन्दुभिरवघनगर्जिविशिष्टा, पूरित लोकसमूह| हृदिष्टा । भव्यशिखण्डिविधापितनृत्या, प्रावृडिव प्रतिभात्यनुवृत्ता ॥ १९ ॥ अथ तत्र प्रविश्यासौ, ववंदे भक्तिनिर्भरः । जिनं प्रदक्षिणीकृत्य, महावीरमकल्मषम् ॥ २० ॥ इन्द्रादिषु यथौचित्यं कर्त्तव्यं प्रविधाय च । निषण्णः | स्वोचितस्थानेऽप्राक्षीद्धर्मकथान्तरे ॥ २१ ॥ स्वामिन् ! प्रसन्नचन्द्राख्यो, मुनिर्यत्र विलोकितः । ध्याने मया वर्त्त |मानस्तद् ध्यानं कस्य साधकम् ? ॥ २२ ॥ जगन्नाथोऽवदद्राजन् ! सप्तमपृथिवीगतेः । नृपतिश्चिन्तयामास तच्छ्रुत्वा | निजचेतसि ॥२३॥ हा ! किमेवं जिनो ब्रूते, निःसङ्गस्य तपस्विनः । सप्तम्याः किं भुवो ध्यानं, साधकं भवति कचित् ? | ॥ २४ ॥ यद्वाऽन्यथैव नाथेन निर्दिष्टं मयका पुनः । अन्यथा श्रुतमित्येव, चिन्तयत्येव भूभुज ॥ २५ ॥ क्षणमात्रेण नभस्तारकितं यथा । गच्छद्भिर्देवसङ्घातविमानैर्द्युतिभासुरैः ॥ २६ ॥ ध्वानपूरितरोदस्यस्तदा संजज्ञे, For Private & Personal Use Only w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy