________________
श्रीनवपदः हभोगोपभोग०
॥१०॥
दध्वान दुन्दुभिः । उल्ललास सुराणां च, घनो जयजयारवः ॥ २७ ॥ ततो भूयोऽपि पप्रच्छ, विनयावनतमस्तकःगुणद्वार मा जिनेन्द्र श्रेणिको नाथ !. किमेतज्जातमद्भुतम् ? ॥ २८॥ देवा यत्र प्रयान्त्येते, कृतदुन्दुभिनिःस्वनाः। भगवा
७९ शिवकु
al मारकथा नभ्यधाप !, प्रसन्नेन्दुमहामुनेः ! ॥ २९ ॥ केवलज्ञानमुत्पन्नं, पूजार्थं तत्र यान्त्यमी । स प्राह यन्मया पूर्व, श्रुतं मिथ्यैव किन्नु तत् ? ॥ ३० ॥ त्रैलोक्याधिपतिबूंते, न मिथ्या किन्तु तत्क्षणे। रौद्रध्यानममुष्यासीद्, राजोवाच, पुनर्जिनम् ॥ ३१ ॥ महदाश्चर्यमाभाति, ममैतज्जिनपुङ्गव ! । कथं तत्तादृशं ध्यानं ?, कथं वा ज्ञानमीदृशम् ? ॥३२॥ किं वा निबन्धनं तत्र, ध्याने जातं महामुनेः । तीर्थनाथोऽब्रवीद्राजन् !, किमाश्चर्यमिदं तव ? ॥ ३३॥ येकरिमन् दिवसे सङ्ख्यातीता भवन्ति कर्मवशात् । बाह्यनिमित्तापेक्षाः शुभाशुभा जीवपरिणामाः ॥ ३४ ॥ पृष्टं निबन्धनं । यच्च, ध्याने तच्छृणु पार्थिव ! । यदा त्वं वन्दनार्थ नो, निर्गतो नगरान्नृप!॥ ३५ ॥ सुमुखो दुर्मुखश्चान्यस्तदैवागात त्वदग्रतः । अवोचत् सुमुखस्तत्र, दृष्ट्वा तं मुनिसत्तमम् ॥ ३६॥ अहो ! धन्यः सपुण्योऽयं, यस्त्यक्त्वा राज्यमुत्तमम् ।। घोर तपश्चचारैवं, संसारसुखनिःस्पृहः ॥ ३७ ॥ दुर्मुखस्त्वाह धन्यत्वं, कुत एतस्य विद्यते ? । असञ्जातबलं बालं, ॥ २० ॥ प्रात्राजीत् प्रविहाय यः ॥ ३८ ॥ स सम्प्रति सुतस्तस्य, वैरिभिः परिभूयते । अशक्तो विग्रहे तेषां, च्यावितो
R-BR
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org