________________
Jain Education In
| राज्यसम्पदः ॥ ३९ ॥ एतत्तस्य वचः श्रुत्वा कषायवशवर्त्तिताम् । यातः प्रसन्नचन्द्राख्यः साधुश्चिन्तितवानिदम् | ॥ ४० ॥ मम पुत्रस्य को राज्यं, गृह्णाति मयि जीवति ? । त्रोटयामि शिरस्तस्य य एवं कुरुते मम ॥ ४१ ॥ एवं | विचिन्तयन्नेव धर्मध्यानं विमुच्य सः । रौद्रध्यानमनुप्राप्तः, कोपलुप्तविवेकधीः ॥ ४२ ॥ येन - भक्ष्यमभक्ष्यं पेयमपेयं, कृत्यमकृत्यं चार्य मचार्थम् । धर्ममधर्मं सातमसातं, क्रोधवशो जीवो नहि वेत्ति ॥ ४३ ॥ अपिच - प्रज्वलित कोपवह्निः क्षणेन चरणेन्धनं दहति जीवः । कष्टानुष्ठानशतैर्यदर्जितं प्रचुरकालेन ॥ ४४ ॥ ततोऽसौ चेतसैवाशु, शत्रुभिः सह सङ्गरम् । प्रारेभे कर्त्तुमत्यन्तं विस्मृतात्मा प्रकोपतः ॥ ४५ ॥ सर्वायुधक्षयो जातो, यावदेतस्य तत्र च । तावत्प्रसारितः पाणिः, शिरस्त्राणजिघृक्षया ॥ ४६ ॥ न चासौ तत्समापन्नः केवलं लुञ्चितं शिरः । | पस्पर्शावेशविवशः, प्रत्यावृत्तस्ततः पुनः ॥ ४७ ॥ हा ! हा ! दुष्ठु ! मयाऽचिन्ति, क्रोधान्धीकृतचेतसा । मिध्यादुष्कृतमेतस्य, संस्कृतात्मा ददाम्यहम् ॥ ४८ ॥ को वाऽत्र कस्य तनयः, पिता भ्राताऽथ वैरिक: ? । नारकादिचतूरूपभवावर्त्तेऽटतः सदा ॥ ४९ ॥ यतः - सर्वेऽपि पितरो जाताः, सर्वेऽपि मम पुत्रकाः । सर्वेऽपि वैरिणो लोके, सर्वेऽपि प्रियबान्धवाः || ५० ॥ कस्योपरि विधीयेते, रागद्वेषौ मनस्विना ? । तदेवमनवस्थाथिस्वभावे दारुणे भवे
For Private & Personal Use Only
www.jainelibrary.org