________________
श्रीनवबृहः
वृत्ती
॥४॥
|एतावन्मात्रेण यदि निषेधोऽपर्वसु तर्हि अपर्वणि उपवासब्रह्मचर्यादिकरणमपि तेषामविधिपथपतितं स्यात्, किंच-टीकाकृदुक्त्या श्रीधर्मदासगणिवाक्येन च नवपबृहदढुखरात्मजपक्षे अपर्वणि जिनपूजादिविशेषोद्यमोऽपि निषेधपदवीमेव यायात् , तन्नासौ रुचिरः पन्थाः खराणामिति यथास्थमालोच्यैव वर्तितव्यं धीधनैः ।। तेरुपोद्:
प्रमाणं चास्याः । अनुष्टुभां सहस्राणि नव पञ्च शतानि चेति प्रान्त्यवाक्येन स्पष्टमेव । मोक्षमार्गाश्रयणसाधितश्रेयस्काः साधवो घातः । यथावद्विज्ञायैतत्प्रकरणोक्तं मिथ्यात्वादिसंलेखनान्तं पदार्थपञ्चदशकं संयमेऽक्षमेभ्योऽपि श्रावकेभ्य उपदिशन्तु, श्राद्धाश्चतत् श्रुत्वा वाचयित्वा वाऽवधार्य च यथावदनुतिष्ठन्तु साधु साधुधर्माभिषक्तचित्ता इत्यर्थयन्ते आनन्दसागराः | वेदाष्टनन्दाब्जमितेष्वतीतेप्वब्देषु भूपोत्तमविक्रमार्कात् । शुचौ नवम्यां बहुले गुरौ चानन्दोऽमुमाख्यद् भविबुद्धिवृद्धयै ॥ १॥ काश्मीरजेशालयमार्भ | नग्नान्, विजित्य विघ्नौघविधानदक्षान् । सत्पंचमीशुक्रदिने विशाखे, दण्डक्रियां शुद्धमना विधाय॥२॥श्रीमेदपाटेशनिदेशपुष्टः स्थितः पुरे श्रीउदयात्पुराख्ये। मोक्षाध्वलीनान् श्रुतवाक्यपीनान्, श्राद्धान् समाश्रित्य हितं दधानः ॥ ३ ॥ व्यधत्त वृत्तौ रुचिरं पदानां, प्रबन्धमुग्रं तु परं नवानाम् । विचक्षणाः सत्तिपरा भवन्तु, प्रसन्नता सर्वगुणावहा यत् ॥ ४॥ त्रिभिर्विशेषकं उदयपुर संवत् १९८४ (गुजराती सं. १९८३)आषाढकृष्णनवम्याम् आनन्दसागराः । अत्र २३५-२८७ पत्रयोः दक्षिणस्यां द्वारिकायाः पाण्डमथुरायाश्च मध्ये कौंशावीकवनमुल्लिखितं दृश्यते, तच्चेदार्यक्षेत्रस्य सीमविधायकतया दक्षिणस्यामभ्युपगम्येत न स्यादेवार्यानार्यविषयविषयको विवादो यः प्रागुत्थितः, स्यादेव चैवं सति कलिङ्गकोंकणकपर्यन्तानां श्रीसंप्रतिकालादपि प्रागेवार्यविषयता, परतश्चावस्थितानां हुडुकमहाराष्ट्रान्ध्रद्रविडादीनां च प्रागनार्याणामपि श्रीसंप्रतिनृपकारिताऽऽयंता, श्रीनिशीथचादिष्वप्येतेषामेवार्यताकरणमाख्यायीति शं सर्वेषामस्तु ।
॥४
॥
Jain Education Interi
For Private & Personel Use Only
Syllww.jainelibrary.org