SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहित" ॥ अत्र तावत् मतं खरात्मजानां यदुत सामायिकविधौ प्राक् सामायिकोच्चारात् न कार्येर्या, पश्चादत्र सोद्दिष्टेति, पर नेत्रे निमील्य चिन्तनीयं तैर्यदुत ' सामायिकं करोति-त्यादि सूत्रं समुच्चार्य ' इत्यत्र क्त्वाप्रत्ययान्तेन संबद्धं प्रागेवान्वितं, पश्चात् । तत ईर्यापथिकी प्रतिक्रामत्यागमनं चालोचयति तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधन इत्यादि ' इत्यादिवाक्येन यो विधिः स्वतन्त्रतया निर्दिष्टः स कथं सामायिकेन संबध्यते !, अन्यथा साधूनां विरहे न भवत्येव सामायिकमित्यनिष्टमापनीपद्यमानं केन वायेंत !, किंच · चैत्यगृहे तु यदि साधवो न सन्ति तदेोपथिकीप्रतिक्रमणपूर्वमाग. मनालोचनां विधाय चैत्यवंदनां करोति ततः पठनादि विधत्ते' इत्यत्र किं न दृश्यते खरैस्तैः विनैव पुनः सामायिकोच्चारं कर्तव्यतयोक्तमीर्यादि, समालोचने |च पौर्वापर्यस्य व्यक्तमेतत् भविष्यति यदुत नैषा सामायिकप्रतिबद्धेर्या, किंतु आगमनालोचनादिप्रतिबद्धेति । अपरंच मतं खरात्मजानां यदुत अपर्वसु पौषधकरणमविधिः, तत्र आगमोक्तान्यष्टम्यादीनि पणि प्रसिद्धान्येव परमष्टाहिकाजन्मादिकल्याणकादीनां ग्रहणार्थं तैराश्रीयते एषा परं वृत्तिः, तदप्यविचारितमेव रमणीयं, यतः प्रथमं तावत् दृश्यतां पूर्वापरसंबन्धयुतः स पाठः “ चशब्दो न केवलमाहारादीनां चतुणी निवर्त्तने पौषधोपवासः, किन्तु तदन्यतमनिवर्त्तनेऽपीत्यनुक्तसमुच्चयार्थः, कर्तव्यः विधेयः स नियमातनियमेन अष्टम्यादिपर्वसु-अष्टमीचतुर्दश्यादिषत्सवतिथिषु, यदुक्तं "पोसहउववासो उण अट्टमीचउद्दसीसु जन्मदिणे । नाणे निव्वाणे चाउमास अट्टाहिपज्जुसणे ॥ १ ॥ अट्टाहित्ति अष्टाहिकाः चैत्राश्वयुङ्मासानध्यायदिनेषु अष्टमीप्रभृतयो याः क्रियन्ते तासु कल्याणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदासगणिः-संवच्छरचाउम्मासिएसु अट्टाहियासु य तिहीसु । सव्वायरेण लग्गइ जिणवरप्यातवगुणेसु॥१॥" अत्र प्रथमं तावत् आहारशरीरसत्काराब्रह्मान्यापाराणामन्यतमस्मात् निवर्त्तनं पौषधतयाऽभिमतं,नियमकर्तव्यता चौस्याष्टम्यादिषु प्रोक्ता, अभ्यादिपर्वसु-अष्टमीचतुःश्यायामासानध्यायदिनेषु अष्टमीवरचाउम्भासिएस अट्टाहियामत,नियमकर्तव्यता चीस्याटम Jain Education Intel For Private Personal Use Only fww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy