SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीनव०बृह| वृत्तौ नवपदवृहततेरुपादघात ॥ ३॥ शान्त्याचास्त्रिपञ्चाशे, सहस्रे शरदामियम् ॥ माघशुक्लत्रयोदश्यां, सुप्रतिष्ठैः प्रतिष्ठिता ॥३७॥ तथाच त्रिपञ्चाशदधिकसहस्राब्देषु सत्तामतां श्रीशान्तिभद्राचार्याणां भावात् तद्गुरूणां दशमशताब्द्यां सत्ता नासंभविनी, श्रीमन्तो लावण्यसमयास्तु । प्रभावकतया ख्यातं बलभद्रमुनि वासुदेवाचार्यमेवादिशन्ति, विशेषार्थिना तत्कृतो बलभद्ररासकोऽवलोक्यः, अस्माभिस्तु तदा बौद्धानामत्रासम्भवात् खेगाराजसमये आमराजस्य श्रीमतां वप्पभद्देश्च तत्रोजयन्ते आगमनं तेषामेव जयावाप्तिश्चेतिद्वयमभ्युपगच्छता तन्नावगतं यथावदिति नोल्लिखितमत्र । अन्यच्च वृत्तिरेषा प्रसिद्धतमा विदुषां विशेषतः खरात्मजानां, यतस्ते समालम्ब्यैनां सामायिकोच्चाराद्नु ईयाप्रतिक्रमणं विशेषेण स्थापयन्ति, वस्तुतस्तु भ्रम एव तेषामत्र, दृश्यतां तावत् प्रस्तुतग्रन्थस्थ एतद्विषयकः पाठः "आवश्यकचायुक्तसामाचारी त्वियम्-सामायिकं श्रावकेण कथं कार्य !, तत्रोच्यते-श्रावको द्विविधः-अनुद्धिप्राप्त ऋद्धिप्राप्तश्च, तत्राद्यश्चैयगृहे साधुसमीपे पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति ( तिष्ठति ) च निर्यापारस्तत्र करोति, चतुर्पु तु स्थानेषु नियमेन करोतिचैत्यगृहे साधुमले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि किश्चिन्न धारयति, मा तत आकर्षापकर्षों भूतां, यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा भाजीदितिबुद्ध्या, . यदिवा गच्छन्न कमपि व्यापार व्यापारयेत् तदा गृह एव सामायिकं गृहीत्वा चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन साधून्नमस्कृत्य तत्साक्षिकं सामायिकं पुनः करोति- करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी ' त्यादि सूत्रमुच्चार्य, तत ईपिथिकी प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति Jan Educa For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy