________________
| जणस्स कज्जेसु बहुए || २ || सो चेव मेढिभूओ पमाणभूओ य तुंबभूओ य। निययकुटुंबस्सवि सयलकज्जवट्टावओ तह य ॥ ३ ॥ अविय सहावेण चैव जो- करुणापहाणहियओ, पुव्वाभासी पियंवओ दक्खो । गुरुदेवपूयणरओ परोवयारी रुइररूवो ॥ ४ ॥ तस्स य रंभव्व सुराहिवस्स गोरिव्व तिउरदहणस्स । नामेण सिवाणंदा, आसि पियाऽणुवमलायण्णा ॥ ५ ॥ निम्मलसीलाहरणा असरिसरूवा गुणगणोवेया । सद्धम्मकम्म| निम्मलजलोहनिद्धोय पावमला ॥ ६ ॥ तीए सह पंचप्पयारं मणुबलोयसारं तस्स विसयहमणुहवंतस्स अइकंतो कोइ कालो । इओ य तस्सेव नयरस्स उत्तरपुरत्थिमे दिसीभाए अस्थि दूइपलासं नाम चेइयं, तत्थऽण्णया सुरासुरसिद्धगंधव्वजक्खाइदेवनिकायनायगेहिं थुव्यमाणो पसरियपहाणसुक्कज्झाणहव्यवाहनिद्दढपाय कम्मसमुब्भूयकेवलण्णाणो सुरकयकणयमयनवनवसंखकमलविणिवेसियपाय पंकेरुहो वियासयंतो विविहजणवएसु भवियलोयपउमसंडे समागओ महावीर तित्थयरो, आनंदिया तन्नयरनिवासिणो लोया, समागया जिणचलणंतियं एत्थंतरंमि वद्धाविओ तन्निउत्तरपुरिसेहिं जियसत्तू राया, सो य तक्खणंमि चेव समुट्ठिऊणासणाओ | गरुयभत्ति जायदेहबहलपुलउब्भेओ सहामज्झ एव सत पयाई अणुसरिऊण जिणाभिमुहो नमो
Jain Education Internatida
For Private & Personal Use Only
www.jainelibrary.org