________________
जायते । इति प्रहृष्टचित्तास्ते, प्रोचुः किं कुर्म उच्यताम् ॥४६॥ स प्राहास्मत्कुले पुत्राः,? क्रमोऽयं यन्मुमूर्षुभिः।मन्त्रो|क्षितः पशुयः, स्वबन्धुभ्यो हितैषिणा ॥ ४७ ॥ ततोऽतिबलवान् बस्तः, सुप्रमाणः सुदर्शनः । आनीयतां | कुटीरेऽस्मिन् , कुलक्रमविधित्सया ॥ ४८ ॥ येन तं संस्कृतं मन्त्रैः, खादयित्वा स्वबान्धवान् । हितार्थ विधिना दध्मश्चित्तं कार्ये निराकुलाः ॥ ४९ ॥ तैरप्यज्ञाततहावैर्मुग्धत्त्वात्तत्कुटीरके । बबन्धे तादृशो बस्तो, वचनानन्तरं मुदा ॥ ५० ॥ ततोऽसौ ब्राह्मणस्तस्मै, पशवे खं शरीरकम् । उद्वर्त्य व्याधिसङ्क्रान्त्यै, नित्यमुद्वर्तनीं ददौ ।। ॥ ५१ ॥ तांश्चाश्नन्नचिरेणैव, कुष्ठी छागोऽप्यभूदलम् । यदा तदा स्वपुत्रेभ्यो, हत्वा भोज्यार्थमर्पितः ॥ ५२ ॥ |तैरप्यज्ञाततच्चेष्टैस्तत्र भुक्ते पशौ पुनः । उवाच साम्प्रतं पुत्राः!, तीर्थे त्यक्ष्यामि जीवितम् ॥ ५३ ॥ येन तत्र मृत-[. स्यान्यजन्मन्यपूतिनिन्दितम् । ईदृग् न जायते भूयो, वपुर्मे व्याधिपीडितम् ॥५४॥इति ब्रुवंस्ततस्तूर्ण, निर्गत्य मुदितो द्विजः। विवेशोर्ध्वमुखोऽरण्यं, भीषणाकारदर्शनम् ॥५५॥ तत्रासौ तृषितोऽत्यर्थ, जलमन्वेष्टुमादरात् । इतश्वेतश्च बभ्रामाद-|| भ्रभूधरगह्वरम॥५६॥ततः कथञ्चिदेतेन,भ्रमता दैवयोगतः। ददृशेऽने(दृष्टं नै) कद्रुमाकीर्णप्रदेशे लघु पल्वलम्।।५७॥तीरक्षावले. पत्रैः, फलैः पुष्पैश्च सन्ततम् । पतद्भिः कल्कवज्जातं, यत्राम्बु ग्रीष्मतापतः॥५६॥तद् दृष्ट्वा (पीत्वा ) हृदयं तस्य,
Jain Education Inten!!
For Private & Personel Use Only
allw.jainelibrary.org