SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 'श्रीनवपदट्ट हमोगोप मोग० ॥ २०३ ॥ Jain Education Int | समुच्छश्वास तत्क्षणात् । इन्द्रियाणि च जातानि स्वार्थग्रहपटून्यलम् ||५९ ॥ ततश्च तेन विश्रम्य, कल्काकारं जलं मुदा । आरेभे पातुमश्रान्तं, पिपासाविगमार्थना ॥६०॥ ततश्च यथा यथा पपावेष, तज्जलं कलुषाकृति । तथा तथाऽस्य संजज्ञे, विरेक: कृमिभिः सह ॥ ६१ ॥ एवं कतिपयैरेव वासरैस्तच्छरीरकम् । चक्रे रसायनेनेव, नीरुक् तेनाम्बुनाऽधिकम् | ॥ ६२ ॥ या न चिन्तयितुं शक्या, न कर्त्तुं नापि भाषितुम् । साऽप्यवस्था भवत्युच्चैर्विधावभिमुखे सति ॥ ६३ ॥ दृष्ट्वा तत्तादृशं तस्य नीरुक्त्वं संभवातिगम् । आपत्स्वपि गतैः सद्भिः कथं मोहो विधीयते ? ॥ ६४ ॥ अथ तेन स्वदेहस्य, तादृशीं वीक्ष्य सम्पदम् । चिन्तितं दर्शयाम्येनां स्वलोकाय वपुः श्रियम् ॥ ६५ ॥ किं तया सार - याऽप्यत्र, जातया संपदा नृणाम् । यां न पश्यन्ति लोकाः स्वे, प्रमोदोत्फुल्ललोचनाः १ ॥ ६६ ॥ यादृशी वा भवेत्तेषा - मवस्था पापकारिणाम् । पश्यामि तादृशीं गत्वा, संचिन्त्येत्थं ययौ पुरम् ॥ ६७ ॥ पृष्टः पुरं विशन् लोकैः, प्रत्यभिज्ञाय स द्विजः । केन कुष्ठं तवापास्तं तादृशं भीमदर्शनम् ? ॥ ६८ ॥ सोऽब्रवीद्देवता भक्त्या, मयाऽवलगिता वने । तया कुष्ठमपास्याहमीदृशो जनितोऽचिरात् ॥ ६९ ॥ ततश्चाहो ! हिजो धन्यः, प्रसन्ना यस्य देवता स्तूयमानो जनैरित्थं प्रविवेश स्वमन्दिरम् ॥ ७० ॥ दृष्ट्वाऽसौ तत्र कुष्ठेन, शटिताङ्गान् निजाङ्गजान् । For Private & Personal Use Only सेडुवकज दृष्टान्तः ।। २०३ ।। www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy