________________
'श्रीनवपदट्ट हमोगोप
मोग०
॥ २०३ ॥
Jain Education Int
| समुच्छश्वास तत्क्षणात् । इन्द्रियाणि च जातानि स्वार्थग्रहपटून्यलम् ||५९ ॥ ततश्च तेन विश्रम्य, कल्काकारं जलं मुदा । आरेभे पातुमश्रान्तं, पिपासाविगमार्थना ॥६०॥ ततश्च यथा यथा पपावेष, तज्जलं कलुषाकृति । तथा तथाऽस्य संजज्ञे, विरेक: कृमिभिः सह ॥ ६१ ॥ एवं कतिपयैरेव वासरैस्तच्छरीरकम् । चक्रे रसायनेनेव, नीरुक् तेनाम्बुनाऽधिकम् | ॥ ६२ ॥ या न चिन्तयितुं शक्या, न कर्त्तुं नापि भाषितुम् । साऽप्यवस्था भवत्युच्चैर्विधावभिमुखे सति ॥ ६३ ॥ दृष्ट्वा तत्तादृशं तस्य नीरुक्त्वं संभवातिगम् । आपत्स्वपि गतैः सद्भिः कथं मोहो विधीयते ? ॥ ६४ ॥ अथ तेन स्वदेहस्य, तादृशीं वीक्ष्य सम्पदम् । चिन्तितं दर्शयाम्येनां स्वलोकाय वपुः श्रियम् ॥ ६५ ॥ किं तया सार - याऽप्यत्र, जातया संपदा नृणाम् । यां न पश्यन्ति लोकाः स्वे, प्रमोदोत्फुल्ललोचनाः १ ॥ ६६ ॥ यादृशी वा भवेत्तेषा - मवस्था पापकारिणाम् । पश्यामि तादृशीं गत्वा, संचिन्त्येत्थं ययौ पुरम् ॥ ६७ ॥ पृष्टः पुरं विशन् लोकैः, प्रत्यभिज्ञाय स द्विजः । केन कुष्ठं तवापास्तं तादृशं भीमदर्शनम् ? ॥ ६८ ॥ सोऽब्रवीद्देवता भक्त्या, मयाऽवलगिता वने । तया कुष्ठमपास्याहमीदृशो जनितोऽचिरात् ॥ ६९ ॥ ततश्चाहो ! हिजो धन्यः, प्रसन्ना यस्य देवता स्तूयमानो जनैरित्थं प्रविवेश स्वमन्दिरम् ॥ ७० ॥ दृष्ट्वाऽसौ तत्र कुष्ठेन, शटिताङ्गान् निजाङ्गजान् ।
For Private & Personal Use Only
सेडुवकज दृष्टान्तः
।। २०३ ।।
www.jainelibrary.org