________________
Jain Education In
सर्वेषामपि इन्द्रः कार्यः, पश्चाच्च त्यक्तशब्देनान्यपदार्थो बहुव्रीहिः, एषां चायं विशेषः - कलत्रं - भार्या पुत्रः - तनयः | सुहृत् - स्नेहविषयपात्रे प्रतिकूलकारिण्यपि न दौर्मनस्यकारी स्वजन: - एकजात्यादिसम्बद्धः प्रतिपन्नको वा बान्धवो - | | भ्रात्रादिः मित्रं - सहपांशुक्रीडितादिः अनेन सचित्तद्विपदस्वरूपपरिग्रहपरित्यागोऽभिहितो, न चैतावतैव क्षेत्रादिसद्भावे निष्परिग्रहत्वमुपजायत इत्युपदर्शनाय विशेषणान्तरमाह - ' क्षेत्रसुवर्णद्रविणधनधान्यविवर्जितसकलसङ्गान् क्षेत्रं- सस्योत्पत्तिस्थानं सुवर्ण - हेम द्रविणं - द्रम्मरूपकादि द्रव्यं धनं - गवादि धान्यं - शाल्यादि एतेषां | इन्द्वे एतान्येव विवर्जितः - त्यक्तः सकलः - सर्वसङ्गहेतुत्वात् सङ्गः - अभिष्वङ्गहेतुर्यैस्ते तथा तान्, एतेन त्वपदचतुष्पदपरिहारः प्रतिपादितः, सत्यपि च कलत्रक्षेत्राद्यभावे देहादौ मूर्छा सद्भावात् सपरिग्रह एवेत्यतो विशेषणान्तरमाह - 'देहाहारवस्त्रपात्रादिषु दूरोज्झितममत्वान् ' देहः - शरीरं आहारो-भोजनं वस्त्रं वासः पात्रं - भाजनम् आदिशब्दात्कम्बलपादप्रोञ्छनदण्डकादिनिःशेषधर्मोपकरणग्रहः, ' सुविहियाविति अपिशब्दोऽत्र योज्यते तत आस्तामन्येष्वधिकरणेषु गृहादिकेष्वपि धर्मोपकरणेषु दूरम् - अतिशयेनोज्झितं - त्यक्तं ममलं न मे इति बुद्धिर्यैस्ते तथा तान, एवं| विधान् सुविहितान् चिन्तयस्त्रे ' त्यनुमन्यस्त्र, अनुमत्या चैतत्सूचितं यद्यपि श्रावको विषयसुखपिपासाद्या
"
For Private & Personal Use Only
www.jainelibrary.org