________________
॥१८६॥
श्रीनवपददिति गम्यते. किं तत् ? इत्याह-धान्यादि-धान्यधनद्विपदादि ततः' तस्मात् किं ?- भवेत् ' जायेत भङ्गः,
भंगो भावह. चतुर्थेड
नाच गा. णुव्रते.
सर्वाभावरूपः, कस्य ? इत्याह-'तस्य' आभोगेन स्वीकृतपरिमाणातिरिक्तग्राहिणः, इदं चानन्तरपदादुपरिवर्त्यपि २-३
अत्र योज्यते अर्थानुगुण्यात्, किंविशिष्टस्येत्याह-अतिशयेन सइक्लिष्टं चित्तं यस्य स तथा तस्य-अतिरौद्राध्यवसाIN यिचेतसः, करमात ?-' परिणामविरहात ' व्रतपरिणत्यभावादिति गाथार्थः ॥ ६२ ॥ भावनाद्वारमधना
चत्तकलत्तपुत्तसुहिसयणबंधवभित्तवग्गया, खेत्तसुवण्णदविणधणधण्णविवजियसपलसंगया। देहाहास्वत्थपत्ताइसु दुरुज्झियममत्तया; चिंतसु सुविहियावि तं सावय ! मोक्खपहमि पत्तया॥३॥
शृणोति-आकर्णयति संप्राप्तदर्शनादिगुणो यतिभ्यः सकाशात्सामाचारीमिति श्रावकस्तस्य सम्बोधनं है । श्रावक-हे श्राड ! त्वं भवान् 'चिन्तयस्व परिभावय, कान् ? 'सुविहितान्' शोभनं विहितं येषां ते तथा तान् , सदनपानान् यतीनित्यर्थः, किंभतान् ?-मोक्षस्य पन्था मोक्षपथस्तस्मिन् मोक्षपथे 'प्राप्तान् । लग्नान, सम्यगज्ञानदर्शन चारित्ररूपमुक्तिमार्गे समासक्तानिति भावना. पुनः किंविशिष्टान् ? इत्याह-त्यक्तकलत्रपुत्रसुहृत्स्वजनसबान्धवमित्रवर्गान् । अत्र सह बान्धवैःबन्धुभिर्वर्त्तन्ते इति सबान्धवः स चासौ मित्रवर्गश्चेति कर्मधारयं कृत्वा कलत्रादिपदानां
|॥१८६॥
Jain Education Inter
For Private & Personel Use Only
w.jainelibrary.org