SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ विकसंख्याबाधनाच्चातिचारः, अन्ये त्याहुः-भावेन-तदर्थित्वलक्षणेन विवक्षितकालावधेः परतोऽहमेतद्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयत इति, एते चातिचाग मूलसत्र एवमभिधीयन्ते 'खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपरिमाणाइक्कमे, इत्यादि, यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेषः स्यादिति तद्विशेषोपदर्शनार्थमाचार्येण योजनप्रदानेत्यादिभावना दर्शिता, एतद्भावनोपदर्शनादेवान्येषां सहसाभ्याख्यानादीनामतिचाराणामनुपदार्शतभावनानामपि भावनोत्प्रेक्षणीया, सा च यथाबोधं केषाञ्चिद. शितैवारमाभिः, यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन तत्सङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यत्वमुक्तं तत्सजातीयत्वेन शेषभे. दानामत्रैवान्तर्भावात् , शिष्यहितत्वेन च प्रायः सर्वत्र मध्यगतेर्विवक्षितत्वात्पञ्चकसङ्ख्ययैवातिचारपरिगणनमतश्चतुःषडादिसङ्ख्याऽतिचाराणां गणनमुपपन्नमिति गाथार्थः ॥ ६१ ॥ गतमतिचारद्वारमधुना भङ्गटारमुच्यते-- जड जाणतो गेण्ड अहियं धण्णाइ तो भवे भंगो। अइसंकिलिङ्कचित्तस्स तस्स परिणामविरहाओ ॥ ६२ ॥ 'यदि ' चेत् ' जानानः' अवबुध्यमानः 'गृह्णाति ' आदत्ते 'अधिकं , अर्गलम्, अङ्गीकृतपरिमाणा Jan Education Inter For Private Personal use only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy