________________
विकसंख्याबाधनाच्चातिचारः, अन्ये त्याहुः-भावेन-तदर्थित्वलक्षणेन विवक्षितकालावधेः परतोऽहमेतद्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयत इति, एते चातिचाग मूलसत्र एवमभिधीयन्ते 'खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपरिमाणाइक्कमे, इत्यादि, यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेषः स्यादिति तद्विशेषोपदर्शनार्थमाचार्येण योजनप्रदानेत्यादिभावना दर्शिता, एतद्भावनोपदर्शनादेवान्येषां सहसाभ्याख्यानादीनामतिचाराणामनुपदार्शतभावनानामपि भावनोत्प्रेक्षणीया, सा च यथाबोधं केषाञ्चिद. शितैवारमाभिः, यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन तत्सङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यत्वमुक्तं तत्सजातीयत्वेन शेषभे. दानामत्रैवान्तर्भावात् , शिष्यहितत्वेन च प्रायः सर्वत्र मध्यगतेर्विवक्षितत्वात्पञ्चकसङ्ख्ययैवातिचारपरिगणनमतश्चतुःषडादिसङ्ख्याऽतिचाराणां गणनमुपपन्नमिति गाथार्थः ॥ ६१ ॥ गतमतिचारद्वारमधुना भङ्गटारमुच्यते--
जड जाणतो गेण्ड अहियं धण्णाइ तो भवे भंगो।
अइसंकिलिङ्कचित्तस्स तस्स परिणामविरहाओ ॥ ६२ ॥ 'यदि ' चेत् ' जानानः' अवबुध्यमानः 'गृह्णाति ' आदत्ते 'अधिकं , अर्गलम्, अङ्गीकृतपरिमाणा
Jan Education Inter
For Private Personal use only
www.jainelibrary.org