SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ दानान्तरायशब्देनोच्यते, ततः स एव जीवदानाध्यवसायदूषणादोषो दानान्तरायदोषस्तस्मात् ' न ददाति' न ! प्रयच्छति, स्वीकृतेऽप्यतिथिसंविभागवत इति गम्यते, 'दीयमानं ' दानयोग्यमन्नादि साध्वादीनां वितीर्यमाणम, अन्येन दृष्ट्वेति शेषः, वाशब्दो विकल्पार्थः, 'वारयति । निषेधयति, 'दत्ते : वितीर्णे सति वा पूर्ववत् 'परित-al प्यते । किमेतन्मया दत्त, बहु वा दत्तमित्येवं पश्चायते, कस्मात् ?- कृपणत्वात् । कार्पण्याद्धेतोः, यत्तदोर्नित्यसम्बन्धाद् य एवं करोति तस्य किमित्याह-' भवेत् ' जायेत 'भगः । विनाशः, प्रक्रान्तव्रतस्येति गम्यमिति । गाथार्थः॥ भावनाऽधुनोच्यते धण्णा य पुण्णवंता तेसिं सफलं च जीवियं लोए । सेजसो इव दाणं भत्तीए देंति पत्तेसु ॥ १२८ ॥ धनं लब्धारो धन्याः-समृद्धिमन्तः, 'च' समुच्चये, स चाग्रे योज्यः, न केवलं धन्याः, 'पुण्यवन्तश्च सुकृतिनश्च ते इतिशेषः, तथा तेषां प्राणिनां सफलं च' सप्रयोजनं च 'जीवितं असवो 'लोके' जगति, ये इति तत्सम्बन्धादेव गम्यं, ये 'श्रेयांस इव' बाहुबलिपौत्रक इव दान 'भक्त्या' भावेन ' ददति ' दिशन्ति For Private Personel Use Only Jww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy