________________
दानान्तरायशब्देनोच्यते, ततः स एव जीवदानाध्यवसायदूषणादोषो दानान्तरायदोषस्तस्मात् ' न ददाति' न ! प्रयच्छति, स्वीकृतेऽप्यतिथिसंविभागवत इति गम्यते, 'दीयमानं ' दानयोग्यमन्नादि साध्वादीनां वितीर्यमाणम, अन्येन दृष्ट्वेति शेषः, वाशब्दो विकल्पार्थः, 'वारयति । निषेधयति, 'दत्ते : वितीर्णे सति वा पूर्ववत् 'परित-al प्यते । किमेतन्मया दत्त, बहु वा दत्तमित्येवं पश्चायते, कस्मात् ?- कृपणत्वात् । कार्पण्याद्धेतोः, यत्तदोर्नित्यसम्बन्धाद् य एवं करोति तस्य किमित्याह-' भवेत् ' जायेत 'भगः । विनाशः, प्रक्रान्तव्रतस्येति गम्यमिति । गाथार्थः॥ भावनाऽधुनोच्यते
धण्णा य पुण्णवंता तेसिं सफलं च जीवियं लोए ।
सेजसो इव दाणं भत्तीए देंति पत्तेसु ॥ १२८ ॥ धनं लब्धारो धन्याः-समृद्धिमन्तः, 'च' समुच्चये, स चाग्रे योज्यः, न केवलं धन्याः, 'पुण्यवन्तश्च सुकृतिनश्च ते इतिशेषः, तथा तेषां प्राणिनां सफलं च' सप्रयोजनं च 'जीवितं असवो 'लोके' जगति, ये इति तत्सम्बन्धादेव गम्यं, ये 'श्रेयांस इव' बाहुबलिपौत्रक इव दान 'भक्त्या' भावेन ' ददति ' दिशन्ति
For Private
Personel Use Only
Jww.jainelibrary.org