________________
श्रीनव०हवृत्त अतिथिसंवे भागे
॥ ३०९ ॥
Jain Education In
' पात्रेषु' संसारगर्त्तानिपतज्जन्तुजातमात्मानं च जिनवचनयथावस्थितानुष्ठायितया पान्ति - रक्षन्तीति पात्राणि - साधव| स्तेष्विति गाथाऽक्षरार्थः, भावार्थस्तु कथानकात्समधिगम्यः, तच्चेदम्—
भारतवर्षमध्यखण्डालङ्कारभूते गजपुराभिधानपत्तने सप्तमकुलकरनाभिमरुदेव्योस्तनूजस्य प्रथमवर्त्तितसकल| लोकनीतेः श्रीमदादितीर्थंकरस्य सुनन्दादेव्याश्च पौत्रः स्वपितृवितीर्णतक्षशिलाराजधानीनायकस्य बाहुबलिनः पुत्रः | सोमप्रभो नाम नरपतिरासीत्, तस्य चातिशायिरूपलावण्य सौभाग्यादिगुणगणावाप्तकीर्त्तिविस्तरो विस्तरदमन्दराज्यलक्ष्मीसमुचित समस्तशस्तलक्षणश्रेयांसः श्रेयांसनामाङ्गजो युवराजो बभूव तेन च कदाचिद्रजन्याश्चरमयामे सुखशय्याप्रसुप्तेन स्वप्नो दृष्टो, यथा - मया सुरशैलः श्यामायमानः सन् अमृतकलशैरभिषिक्तोऽधिकतरं दीपितुमारेभे, इतच तस्यामेव वेलायां तत्र वास्तव्यस्तथैव सुबुद्धिश्रेष्ठी सोमप्रभनृपश्च स्वप्नं दृष्टवन्तौ, तत्र - श्रेष्ठी दिनकरबिम्बं रश्मि - सहस्राद् वियुज्यमानमलम् । श्रेयांसेनायोजितमपश्यदधिकं विराजन्तम् || १ || राजा तु दिव्यपुरुषं स्वप्नेऽद्राक्षीदार - | प्रबलसैन्यैः । युद्धे परिभृतमथ श्रेयांसवितीर्णसाहाय्यम् || २ || शत्रुततिं जितवन्तं प्रातः सर्वेऽपि सदसि संमिलिताः । स्वप्नार्थमजानन्तो जल्पितवन्तो यथा किमपि ॥ ३ ॥ कल्याणमहो ? भविता श्रेयांसस्याधिकं ततः सर्वे । स्वं स्वं
For Private & Personal Use Only
भावनाद्वार गा. १९८ श्रेयांसचरित्रं
॥ ३०९ ॥
www.jainelibrary.org