________________
Jain Education Inter
समागतः
स्थानं जग्मुर्धृतिमन्तस्तेन वचनेन ॥ ४ ॥ श्रेयांसकुमारोऽपि राजसभातः समारूढः स्वकीयं सप्तभूमिकं प्रासादं तत्र गवाक्षगतो यावदक्षिपक्षुि चक्षुस्तावद्ददर्श भगवन्तं त्रैलोक्यचूडामणि - मिक्ष्वाकुकुलतिलकं भिक्षादानानभिज्ञलोकेन कन्याधनादिभिर्गृहे गृहे निमन्त्र्यमाणं गोचरचर्यया नगरमध्यमागच्छन्तं | निजपितृपितामहमादितीर्थकरं संवत्सरोपवासशोषितशरीरं वृषभस्वामिनम्, एवंविधाकृतिरन्यत्रापि मया दृष्टपूर्वा क्वचिद् | एवमीहापोहमार्गणापरायणस्योदपादि जातिस्मरणम्, अजनि च क्षणमात्रं मूर्छा, सकर्पूरचन्दनरसाद्यभिषिक्तस्य व्यजनादिवातवीजितस्य च संपन्ना चेतना, ततः प्रासादादवतीर्णः प्राङ्गणभुवम् अत्रान्तरे भगवानपि समागतस्त|दीयमन्दिरद्वारम् इतश्च समानीताः कैश्चिदिक्षुरससंपूर्णाः कुम्भा ढौकनीयकृते, समर्पिताः कुमारस्य, तेनाप्यादायैककलशं तन्मध्यात्स्वहस्त युगलेन धन्योऽहं यस्यैतावती समग्राऽपि सामग्री संमिलिता, यतः - "क्क प्राप्तस्तीर्थनाथोऽर्थी, सत्पात्राधिपतिर्गृहम् ९ । क्व वा प्राभृतमायातो, देय इक्षुरसोऽनघः १ ॥ १ ॥ उल्लास कथं वा मे, भक्तिरत्रातिनिर्मला ? । अहो ! सत्पुण्ययोगेन, सोऽयं त्रितयमलिकः ॥ २ ॥ " इत्यादि चिन्तयता प्रणम्य तीर्थकरमवादि - यथा भगवन् ! उपादीयतामयं सर्वदोषविशुद्धो ममानुग्रहनिमित्तमिक्षुरसो यद्युपकुरुते, परमेश्वरेण च विहितद्रव्याद्युपयोगेनानुत्सुक
For Private & Personal Use Only
www.jainelibrary.org