________________
श्रीनव०गृह वृत्तौ अतिथिसंविभागे.
॥ ३१० ॥
मानसेन मौनस्थितेनैव प्रसारितः पाणिपुटः, पर्यस्तः श्रेयांसेन तत्रेक्षुरसः, स्वामिनस्त्वचिन्त्यतीर्थ करनामकर्मानुभावेन करपुटक्षिप्यमाणेक्षुरसस्य शिखैव ववृधे, न त्वधो बिन्दुरपि पपात तदुपयोगेन समाश्वस्तशरीरो बभूव संवत्सरानशनेापतप्तकायस्तीर्थकरो, न चालक्ष्यत केनाप्याहारयन्नसौ, यतो जन्मप्रभृत्येवैते गुणास्तर्थिकृतां यथादेहः प्रस्वेदामयविवर्जितो नीरजा सुरभिगन्धः । गोक्षीरसमं रुधिरं निर्विश्रसुधासितं मांसम् ॥ १ ॥ आहारो नीहारो लक्ष्यो नच मांसचक्षुषाऽमुष्यः । निःश्वासः कुलोत्पलसभानगन्धोऽतिरमणीयः ॥२॥ अस्मिंश्रावसरे हर्षभरनिर्भ|| रैगैगनवर्त्तिभिस्त्रिदशादिभिर्मुमुचे समं गन्धोदकेन पञ्चवर्णो वृन्तस्थायी कुसुमवर्षः, समाहताः सजलजलधरो||दारगर्जितानुकारिनिजध्वानवधिरितभुवनविवरा दुन्दुभयः, कृतः पवनविलुलितध्वजाञ्चलचञ्चलचेलोत्क्षेपः, निपातिताऽर्द्धत्रयोदश कोटी प्रमाणा स्वप्रभाजालप्रकाशितदिगन्तरा रत्नवृष्टिः, उद्घुष्टं जयजयारवोन्मिश्रमहो ! सुदानमहो सुदानमितिवचनम्, अवतीर्णाः श्रेयांसगृहाङ्गणमेव केचिद् घुसदः, संप्राप्तो विस्मितमना अन्योऽपि लोकः, | दृष्टवांश्च श्रेयांसं कथं भवता विज्ञातोऽयं पारमेश्वरः- पारणकविधिः ?, श्रेयांस उवाच - जातिस्मरणेन, जनो व्याजहारकीदृशमिदं जातिस्मरणं !, कथं चैतेन विदितोऽयं प्रकारः ?, तेनोक्तं-जातिस्मरणं तावन्मतिज्ञानविशेषः, अनेन च
Jain Education Interle
For Private & Personal Use Only
श्रेयांस कुमारचरित्रं
॥ ३१० ॥
www.jainelibrary.org