________________
Jain Education Int
मयाऽष्टौ भवा आत्मीयाः स्मृताः, येषु भगवज्जीवेन सहाहं पर्यटितः, तथाहि - इतो नवमभवे भगवतो मम पितृ| पितामहस्य जीव ईशानकल्पे ललिताङ्गनामा देव आसीत्, तस्य च स्वयंप्रभाभिधाना देवी परमप्रेमपात्रं कलत्र महमभूवं, यथा च देवी तस्याहमभवं तथा कथयामि ततः पूर्वभवे ह्यस्मिन् धातकीखण्डद्वीपान्तर्वर्त्ति पूर्वविदेहालङ्कारभूते । | सकलमङ्गलालये मङ्गलावतीविजये नन्दिग्रामनाम्नि ग्रामे वास्तव्यस्यैकस्य दरिद्रकुटुम्बिनो नागिलाख्यगृहपतेर्नागश्री - | भार्यायाः सुलक्षणा सुमङ्गलादीनां षण्णां दुहितृणामुपरि पुरोपार्जितोर्जितदौर्भाग्यसंभारवशेन सकलस्यापि स्वजनपरिजनस्यानिष्टा अत एव स्वपित्रवितीर्णनामध्यतया निर्नामिकेति लोके प्रसिद्धा पुत्रिका बभूव, तदा च कदाचित्कस्मिंविदुत्सवे धनाढ्यलोकडिम्भकान् नानाविधभक्ष्य हस्तानवलोक्य तया ययाचे निजजननी - यथा ममापि किमपि मोदकादि भक्ष्यं प्रयच्छ येनाहमप्येतैर्नगरबालकैः सहाभिरमे, ततो मात्रा सकोपं त्रिवलितरङ्गित्तललाटपट्टां भीषणभृकुटीं | विरच्य हत्वा च कपोलदेशे पाणिना निष्काशिता सा गृहाद्, उक्ता च - क्वात्र त्वद्येोग्यं निराशे ! भक्ष्यमस्ति !, यद्यर्थिनी त्वमस्य तदा ब्रजाम्बरतिलकं पर्वतं येन मनोरमाभिधाने तदुद्याने प्राप्नोषि नानाविधानि भक्ष्यफलानि तानि च खादित्वा रमस्व स्वेच्छया, न चागन्तव्यं मदीयगृहसंमुखं, यद्यायासि तदा तथा करिष्यामि यथा न भविष्यसि, एवं च साक्रोशमसौ
For Private & Personal Use Only
(al www.jainelibrary.org