________________
श्रनिव० बृह
वृत्तौ
पौषधे.
॥ २७२ ॥
Jain Education Inter
विरतिफलं नाऊणं भोगसुहासाउ बहुविहं दुक्खं ।
साहुसुहको उएणय पडिपुण्णं ( चउव्विहं ) पोसहं कुणइ ॥ ११३ ॥
विर:- नियमस्य फलं कार्य विरतिफलं - कर्मानाश्रवादिरूपं, यदुक्तं - 'संयमे अनिण्यफले' संयमोऽनाश्रवफल इति ' ज्ञात्वा अवबुध्य, तथा भोगसुखस्याशा भोगसुखाशा तस्या भोगसुखाशातः - कामभोगसौख्यवाञ्छातो | 'बहुविधं' नानाप्रकारं शरीरमानसादिभेदं 'दुःखं' असातोदयरूपं, कपिलब्राह्मणस्येवासन्तोषप्रत्ययं - " जहा लाभो तहा लोभो, लाभा लोभो पवट्टई । दोमासकयं कज्जं, कोडीएवि न निट्टियं ॥ १ ॥ " इत्याद्युत्तराध्ययनोक्तं ज्ञात्वेति वर्त्तते, ततः किमित्याह - चतुर्विधं पौषधं करोतीति चरमपादेन सम्बन्धः, न केवलमेतद्वयं ज्ञात्वेदं करोति, किन्तु । कारणान्तरेण चेत्याह-' साधुसुखकौतुकेन च साधूनां - त्रतिनां सुखं साधुसुखं यथा - नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १ ॥ " इत्येवंरूपं तत्र कौतुकं - कुतूहलमभिलाष इति तात्पर्य तेन च ' चतुर्विधं प्रागुक्ताहारपौषधादिभेदेन चतूरूपं 'पौषधं प्रानिरूपेितशब्दार्थं ' करोति निर्वर्त्तयति, अनेन चैतैस्त्रिभिः कारणैः पौषधं जायत इति पर्यायत आवेदितमिति गाथार्थः ॥ दोषद्वारमितः
For Private & Personal Use Only
उत्पत्तिद्वारं गा. ११३
।। २७२ ।।
ww.jainelibrary.org