________________
लोकनाद्यर्थमेकाक्येव लोकालक्षितस्तस्थौ तत्रैवोद्याने, अत्रान्तरे गते सकल एव राजलोके निराकुलो लोकः परदोNषग्रहणलम्पटः प्रवृत्तः परस्परं प्रतिपादयितुं-पश्यत रामेणैषा सीता नीताऽपि राक्षसेन्द्रेण । पुनरप्यत्रानीता, गुण
दोषविचारमविधाय ॥ १॥ अपहृत्य यतो नीता, प्रेमासक्तेन राक्षसेन्द्रेण । निजगेहं न च भुक्ता, प्रत्येतु क एव-d |मिह विज्ञः ॥२॥ यो यदनुरक्तचित्तो यद्वाऽसौ तस्य दोषमप्युच्चैः । गुणमेव समाकलयति, सीताया रामदेव इव ॥ ३ ॥ एतच्चाकर्ण्य चिन्तितं रामदेवेन-यस्याः कृते समुद्रं तीर्जा क्लेशेन दशमुखो निहतः । पश्यत तस्याः कीदृग् । जनेन संभावना विहिता ? ॥ ४ ॥ अथवा-युक्तमिदं वदति जनो, या पुरपुरुषेण सानुरागेण । नीता निजमावासं, सा केन न हेतुना भुक्ता ? ॥ ५ ॥ चिन्तयित्वा चैवं नियुज्य चरपुरुषं जानकीशीलविषये जनविचारश्रवणाथै गतमात्मना निजगृहं, तत्र समाहृय लक्ष्मणनरेन्द्रादीन् समागतेषु तत्स्थानं हरिकेषु भणितं रामदेवेन-भो भोः ! पुरुषाः ! कथयत राजसमक्षं सीताविषयं लोकवृत्तान्तं, तैरुक्तं-वक्ति जनो निःशङ्क-सीता किल रावणेन निजन | गरीम् । नीत्वा नो भुक्तेति प्रत्येतु क एतदिह विज्ञः ? ॥ १ ॥ श्रुत्वा चैतत् य एवमाचष्टे-तस्य जिह्वां स्वहस्तेन लुनामीति प्रतिपादयन्नाकृष्य क्षुरिकामतिकुपितः समुत्थितः सौमित्रिः, ततो रामदेवो मा गमरत्वं कोपमित्थम्, एवं ।
Join Education Intel
For Private Personal Use Only
Nw.jainelibrary.org