________________
श्रीनवपत्र गर्भानुभावोपजातदोहदवशात, रामेणावाचि-कीदृशो दोहदः ?, तयाऽवाचि सर्वत्र जिनबिम्बपूजाविषयः, ततस्तत्का- सीताचरित्र ह. चतुर्थे णुव्रते.
लमेवादिष्टो राघवेण प्रतिहारी-मदादेशात् कारय सर्वजिनायतनेषु विशेषपूजा, तया (तेन) तु तथेति प्रतिपद्य तद्वचः
कारिते तदादेशे महेन्द्रोदयोद्यानवर्तिनो नगरीजनस्य सीतालक्ष्मणसमन्वितेन (रामदेवेन) विलोक्य चिरं विविधक्रीडाः । .१६०॥
पूजाविशेषदर्शनार्थ यावदागतं जिनमन्दिरे तावदावेदितं निजदक्षिणाक्षिस्पन्दनं सीतया रामदेवस्य, सोऽवोचत्-न प्रिये ! सुन्दरमिदं, सीतयाऽवादि-स्वामिन् ! प्रतिकूलवती विधिः किमद्यापि पुनर्जनयिष्यति प्रियविरहदुःखं ?, न तुष्ट एतावता राक्षसद्दीपप्रापणादिदुःखदानेन, रामेणोक्तम् यद् येन यदा किञ्चिच्छुभमशुभं वा प्रिये ! किल प्राप्यम् ।। तत्तेन तदाऽवश्यं संप्राप्यत इह न सन्देहः ॥१॥ तन्मा भः सविषादा, देवि ! त्वमिदं विभाव्य किन्त्वधुना । सवि. शेषं कुरु धर्म, समुद्यर्म देवपूजादौ ॥ २ ॥ ब्रज निजगृहं प्रवर्त्तय दीनाय जनाय दानमनवरतम् । येनानिमित्तमेतत् तव देवि ! निहन्यते सद्यः॥ ३ ॥ एवमुदिता सखीपरिवृता गता स्वगृहं, कृतो विशेषेण जिनायतनेषु पूजादिनिरोपः, दापयितुमारब्धं दीनादिलोकेभ्यो यथौचित्येन प्रचुरदानं घोषणापूव, कारितः शान्तिनिमित्तं स्वदेवदेवीनां पूजोद्यम निःशेषो नगरीलोका, रामदेवस्तु तथा सीतां भणित्वा लक्ष्मणनरेन्द्रादिलोकं स्वस्थानमनुप्रेष्य जनचेष्टाद्यव
PARAN
Jain Education
a
l
For Private Personal Use Only
Twww.jainelibrary.org