________________
सीताचरित्रं.
गुबते.
श्रीनवपदव-निर्विचारा न शोभते सतां प्रवृत्तिरित्यभिधाय पुनस्तं गृहीत्वा करे न्यवीविशदासने, भणितवांश्च-प्राणप्रियामपीमाः ह. चतुर्थेऽ
वैदेही नात्र धर्तुमिच्छामि । इत्थं जनसंभावितशीलकलङ्कामिह भ्रातः! ॥१॥लक्ष्मीधर उवाच-लोकः कुटिलप्रकृति,
पिशुनो गुणमत्सरी भषणशीलः । एतदपवादमात्रान्मा मुञ्च महासती सीताम् ॥२॥रामो बभाण सत्यं यत्त्वं ब्रूषे परं .१६१॥
महानेषः । अयशःकलङ्कपङ्कः सोढमशक्यो जनविरुद्धः ॥ ३॥ ततो निवार्यमाणोऽपि लक्ष्मणादिभिः समाय कृतान्तवदनाभिधसेनाधिपतिमादिदेश रामो-गर्भद्वितीयां सीतां नीत्वा परित्यजारण्ये, अत्रान्तरे लक्ष्मीधरो! रामदेवस्योपरि रोषमाधाय समुत्थितस्ततः स्थानात गतो निजमावासं, कृतान्तवदनस्तु यथाऽऽदिशति स्वामी तथा करोमीति प्रतिपाद्य प्रण । रामस्योत्थाय तत्स्थानाद् यानाशालायां रथं प्रगुणीकृत्य पुनः समाजगाम रामसमीपं, रामेणोक्तं-व्रज शीघ्रं, सर्वचैत्यवन्दनाविषयदोहदपूरणव्याजेन नीत्वा सीतामरण्ये मुञ्च, तदादेशानन्तरं कृतप्रणामो गतो जानकीसकाशं भणितवांश्च देवि । समारुह्यतां वेगेनायं रथो येन वन्दयामि त्वां रामादेशेन समग्रचैत्यानि, ततोऽसौ तस्य कुटिलस्वभावमजानती परं प्रमोदमुहहमाना समारूढा रथं, नेतुमारब्धा निवार्यमाणाऽपि दुनिमित्तशतैस्तावद्यावद्गङ्गासागरं समुत्तार्य प्रापिता महाटवीं, धृतस्तेन तत्र रथः, समुत्तार्य मुक्त्वा भूमौ सीतापाद
॥ १११ ॥
Jain Education in
For Private
Personal Use Only