________________
योर्निपत्य शोकभरनिरुद्धगलसरणिविनिर्यद्गद्गदाक्षरेण कथितो यथाऽवस्थितो रामवृत्तान्तः, तमाकर्ण्य सावष्टम्भमाजनसया निवेदितं सीतया-भोः कृतान्तवदन ! महचनात् वाच्यो मत्प्राणनाथो यथा-एकपद एव यद्यपि मुक्तस्नेहो
ममोपरि त्वमभः । तदपि परीक्षा स्वामिन् !, शुद्धि कृते किं न मे विहिता ? ॥१॥ भणित्वैवं विसर्जितः सरथो गतोऽसौ निजनगराभिमुखं, सा वेकाकिनी महारण्ये तस्मिन्नालापमात्रसहायमप्यपरमपश्यन्ती पपात क्षणं मूर्छया धरणीतले, शीतलवनवातलब्धचेतना च-हा नाथ ! हा वल्लभ ! हा गुणाढ्य !, हा राम ! निर्व्याजदयानिधान ! स्वामिन् ! प्रयच्छाशु कृपां विधाय, स्वदर्शनं मे भयपीडितायाः ॥ १ ॥ इत्यादि प्रलपन्ती दृष्टा पुण्डरीकपुराग-1 |जबन्धनगतेन राज्ञा वनजङ्केन, सुबहप्रकार कोमलवचनैराश्वास्य पृष्टा कथितनिजवृत्तान्ता साधर्मिकत्वेन भागनीति प्रतिपद्य नीता स्वपुरीम् । इतश्च कृतान्तवदनो महाकष्टेन प्राप्तः साकेतपुरं कथयामास नारायणादिसमेतस्य रामस्य सीताव्यतिकरं, स तु तमाकर्ण्य महता शोकवेगेन स्वीकृतो मुमूर्च्छ क्षणं, लब्धचेतनश्च-हा निघृणेन कथमिह, मया प्रिया पिशुनलोकवचनेन । निष्काश्य निरपराधाऽपि वनचराणां कृता भक्ष्यम् ॥१॥ इत्यादि प्रलपन् भणितो नारायणेन-किमेतेन बालजनोचितेन भ्रातः ! शोकेन ? यद्यस्ति जीवन्ती वैदेही तत्राद्यापि तदा गत्वा समानीयतामत्र.
Jain Education
For Private Personel Use Only
www.jainelibrary.org