________________
तया समं विशालाख्या, कोटी स्वर्णस्य षोडश । अज्ञाता एव कालेन, कामासक्तेन नाशिताः ॥ ३४ ॥ यावत्तेन ततोऽन्येधुर्मदिरापानघूर्णितः । कलिङ्गसेनयोत्सृष्टो, विनष्टगृहविस्तरः ॥ ३५ ॥ कथञ्चित्स्वगृहं प्राप्तोऽभ्युस्थितो निजभार्यया । पितुर्मत्युं शुचं मातुरवबुढ्यातिदुःखितः ॥ ३६ ॥ गृहीत्वा पन्यलङ्कार, गतो वाणिज्यतृष्णया । उसीरावर्त्तनगरं, साकं मातुलकेन सः ॥ ३७ ॥ तत्र प्रभूतकर्पस, जग्राह विहिताग्रहः । धनार्जने पुनस्तामालिप्तिमागच्छतः पथि ॥ ३८ ॥ दग्धो दवानलेनाशु, कर्पासस्तस्य पश्यतः । ततोऽश्वेन गतः प्राची, दिश
मत्सज्य मातुलम् ॥ ३९॥ विनष्टं तमपि त्यक्त्वा, पयामेव प्रयातवान् । पिपासापीडितोऽन्येद्यरुदिते रविमण्डले ane. ॥ प्रियङ्गुपत्तनं प्राप्तः, पोतवाणिजिकाकुलम् । दृष्टः सुरेन्द्रदत्तेन, तस्मिन् पितृसखेन सः ॥४१॥ पुत्रवत्ततिपन्नश्च, भोजनाच्छादनैस्तदा । वार्यमाणोऽन्यदाऽम्भोधिमवतीर्णो धनाशया ॥ ४२ ॥ संप्राप्तो यवनद्वीपं, भ्राम्यस्तनगरेषु च । अष्टौ कोटीर्धनस्याशु, समुपार्जितवानसौ ॥ ४३ ॥ स्वपुराभिमुखो भूयश्चचालात्रान्तरेऽस्य च । स्फुटितं ।।
यानपात्रेण दूरीभूतं धनेन च ॥ ४४ ॥ जीवितव्यावशेषेण, फलकं प्राप्य कथं च तत् ( प्रातवांस्ततः)। सप्तरात्रेण Nतीर्णोऽब्धिः, प्राप्तं राजपुरस्य च ॥ ४५ ॥ बहिस्तादाश्रमस्थानं, तत्र दृष्टश्च मस्करी । कुशलो रसविद्यासु, नाम्ना
Jain Education Inter
For Private & Personel Use Only
Ja
w
.jainelibrary.org