SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ भीनवपद- लेखेव शशिनः सौम्या, सञ्जया सुकुमालिका ॥ २१ ॥ विलोक्य तामहं प्राप्तः, कामबाणशरव्यताम् । संलक्षितो चारुदत्तवृत्त ह चतुर्थेऽ णुव्रते. वयस्याभ्यां, नीतः स्वनगरं प्रति ॥ २२ ॥ मत्पितुर्ज्ञापितं चेदं, ताभ्यां तेनापि मत्कृते । वृताऽसौ पाणिसंग्राहं, कारितोऽहं शुभेऽहनि ॥ २३ ॥ ततोऽनुभवतः साई, तया भोगसुखं मम । देवलोके सुरस्येव, गतः कालः कियानपि ॥ २४ ॥ सुकुमालिकया साई, दृष्टो घुमशिखोऽन्यदा । अकृत्यनिरतो दृष्टो, न चेष्टोऽसौ विरूपकृत् ॥ २५॥ प्रमत्तभावतश्चाहं, विचरामि यथा पुरा । सर्वत्राशङ्कितस्तेन चाद्य बद्धोऽहमत्रगः ॥ २६ ॥ गतं चादाय तो यावसत्तावद् यूयं समागताः । मोचितो भवद्भिरतो, भवन्तो मम बान्धवाः ॥ २७ ॥ इत्युक्त्वा चारुदत्तस्य, मित्राण्या ञ्जसम् । नामान्वयादि विज्ञाय यथाऽऽयातमयादसौ ॥ २८ ॥ समित्रश्चारुदत्तस्तु समायातो निजां पुरीम् । यौवनं समनुप्राप्तो, लीलाया वासमन्दिरम् ॥ २९॥ सर्वार्थों मातुलस्तस्य, तत्पुत्री नवयौवना । नाम्ना| मित्रवती तस्याः, पितृभ्यां ग्राहितः करम् ॥ ३० ॥ कलास्वासक्तचित्तोऽभून्न भोगसुखसंमुखः । प्रवेशितस्ततः । गोष्ठी, गुरुभ्यां ललितामसौ ॥ ३१ ॥ यथेष्टं विचरन्नेष, तया सममुदारधीः । सुतां कलिङ्गसेनाया, रूपयौवनशा- " लिनीम् ॥ ३२ ॥ वेश्यां वसन्तसेनख्यां, प्रत्यक्षां कमलामिव । दृष्ट्रा कामवशं यातो, वादशभिस्ततः॥ ३३॥ ॥१७॥ For Private in Educh an int Halw.jainelibrary.org Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy