________________
भीनवपद- लेखेव शशिनः सौम्या, सञ्जया सुकुमालिका ॥ २१ ॥ विलोक्य तामहं प्राप्तः, कामबाणशरव्यताम् । संलक्षितो चारुदत्तवृत्त ह चतुर्थेऽ णुव्रते.
वयस्याभ्यां, नीतः स्वनगरं प्रति ॥ २२ ॥ मत्पितुर्ज्ञापितं चेदं, ताभ्यां तेनापि मत्कृते । वृताऽसौ पाणिसंग्राहं, कारितोऽहं शुभेऽहनि ॥ २३ ॥ ततोऽनुभवतः साई, तया भोगसुखं मम । देवलोके सुरस्येव, गतः कालः कियानपि ॥ २४ ॥ सुकुमालिकया साई, दृष्टो घुमशिखोऽन्यदा । अकृत्यनिरतो दृष्टो, न चेष्टोऽसौ विरूपकृत् ॥ २५॥ प्रमत्तभावतश्चाहं, विचरामि यथा पुरा । सर्वत्राशङ्कितस्तेन चाद्य बद्धोऽहमत्रगः ॥ २६ ॥ गतं चादाय तो यावसत्तावद् यूयं समागताः । मोचितो भवद्भिरतो, भवन्तो मम बान्धवाः ॥ २७ ॥ इत्युक्त्वा चारुदत्तस्य, मित्राण्या
ञ्जसम् । नामान्वयादि विज्ञाय यथाऽऽयातमयादसौ ॥ २८ ॥ समित्रश्चारुदत्तस्तु समायातो निजां पुरीम् । यौवनं समनुप्राप्तो, लीलाया वासमन्दिरम् ॥ २९॥ सर्वार्थों मातुलस्तस्य, तत्पुत्री नवयौवना । नाम्ना| मित्रवती तस्याः, पितृभ्यां ग्राहितः करम् ॥ ३० ॥ कलास्वासक्तचित्तोऽभून्न भोगसुखसंमुखः । प्रवेशितस्ततः । गोष्ठी, गुरुभ्यां ललितामसौ ॥ ३१ ॥ यथेष्टं विचरन्नेष, तया सममुदारधीः । सुतां कलिङ्गसेनाया, रूपयौवनशा- " लिनीम् ॥ ३२ ॥ वेश्यां वसन्तसेनख्यां, प्रत्यक्षां कमलामिव । दृष्ट्रा कामवशं यातो, वादशभिस्ततः॥ ३३॥
॥१७॥
For Private
in Educh an int
Halw.jainelibrary.org
Personal Use Only