________________
अनिवपद दिनकरप्रभः॥ ४६॥ लग्नस्तत्पृष्ठ एवासौ, स्वीकृतस्तेन पुत्रवत् । कदाचिद्रसलोभेन, नीतः कमपि पर्वतम् ॥ ४७॥ चारुदत्तवृत्त ह. चतुर्थ णुव्रते.
तन्नितम्बैकदेशे च, कूटयन्त्रार्गलावृतम् । कृतान्तवदनाकारं, मन्त्रयोगप्रकाशितम् ॥ ४८ ॥ प्रदर्य विवरं घोरं, सहात्मना प्रवेश्य च । दर्शयामास तन्मध्ये, कूपं स नरकाकृतिम् ॥ ४९ ॥ पूतिगन्धि चतुर्हस्तं, घनान्धतमसाऽन्वितम् । समं दैर्घ्यपृथुत्वाभ्यां, त्रिदण्डी तमुवाच च ॥ ५० ॥ पुत्रकावतरामुत्र, येनैकं ते ददाम्यहम् । तुम्बकं रसस-1101 म्पूर्ण, सोऽपि तृष्णान्धमानसः ॥ ५१ ॥ कृत्वाऽलाबु करे रज्ज्वा, चतुर्नरमितां भुवम् । गतो यावदधोलग्नो, रसा-
11 - दित्साप्रणुन्नधीः ॥ ५२ ॥ आधस्त्यमेखलां तावत्तमोदुर्लक्ष्यमूर्त्तिना । मानुष्यभाषयाऽधस्तान्मा विक्ष इति वारितः॥५३॥ IN केनचिच्चारुदत्तोऽपि, को वारयति मामिह । परिव्राजो गिरायातमित्युवाच भयोज्झितः ॥ ५४ ॥ तेनोचे वाणग-IN
स्म्यब्धौ, भिन्नपोतस्त्रिदण्डिना । धनेच्छानुगतः क्षिप्तः, स्वार्थनिष्ठेन पापिना ॥ ५५ ॥ कृत्वा पशूपहारं मां, रसाय सन गतः स्वयम् । अधोभागो मम प्रायो, रसेन प्रापितः क्षयम् ॥ ५६ ॥ तदेवमुदधि तीर्खा, यथाऽहमिह दु:स्थितः। all चारुदत्त ! गतो नाशं, तथा त्वमपि मा गमः ॥५७॥ समर्पय ममालाबु, येन ते रसपूरितम् । प्रत्यर्पयामि मा स्पृष्टो, रसेन । त्वं विनक्ष्यसि ॥ ५८ ॥ ततस्तदार्पितालाबु, कारुण्यात प्रतिपूर्य सः । प्रायच्छच्चारुदत्तोऽपि, रज्जु चलितवां
॥१७८.
Jain Education int
For Private 8 Personal Use Only
Miw.jainelibrary.org