________________
स्ततः ॥ ५९ ॥ परिबाजोपरिस्थेनाकृष्यानीतस्तटान्तिकम् । याचितो दुग्धिकं नासावर्पयामास मर्मवित् ॥ ६॥ क्रूराभिप्रायतां तस्य, परिबाजोऽवबुध्य च । चिक्षेप कूप एवैतद्, दुग्धिक रसपूरितम् ॥ ६१ ॥ परिव्राडपि तं ज्ञात्वा, मुक्त्वाऽलावू सरज्जुकम् । तथोत्ससर्ज पतितो, मेखलायामसौ यथा ।। ६२ ॥ ततो मृत्युभयत्रस्तो, ललाटघटिताञ्जलिः । तीर्थकृयो नमस्कृस्य,सागारं व्रतमाददे॥६३॥ हिंसानृत(वितथ)चौर्येभ्यो, मैथुनात सपरिग्रहात् । सर्वात्मना । निवृत्तोऽस्मि, मनोवाक्कायसंयतः ॥ ६४ ॥ नमस्तेभ्यो महात्मभ्यो, यैस्त्यक्त्वा भोगसम्पदः । कृतो जिनेन्द्रनिर्दिष्टः, सद्धर्मो धर्मवत्सलैः ॥ ६५ ॥ लोभमोहकलिग्रस्ता, निमग्ना दुःखसागरे । अस्मद्विधास्तु यान्त्येवं, विनाशं धन
काक्षिणः ॥ ६६ ॥ शोचन्तं तं विलोक्यैवं, सोऽधःपतितनैगमः । उवाच मा विषण्णो भूस्त्वमेवमतिदुर्मनाः ॥६॥ । येन यादृग्प्रकारेण, कृतानि भवसन्ततौ । शुभाशुभानि कर्माणि, स तानि लभतेतराम् ॥ ६८ ॥ यद्यप्येवं तथा|ऽप्येक, उपायस्तव निर्गमे । समस्ति यदि शक्नोषि, कर्तुमत्रस्तमानसः ॥ ६९ ॥ आगच्छति रसं पातुमिह गोधा
दिने दिने। तत्पुच्छदेशसंलग्नो. यदि यासि गतस्तदा ॥ ७॥ नो चेत्त्वमपि मन्न्यायात्समासन्नान्तिमक्षणः - श्रुत्वेदं स्वस्थचित्तोऽभूत्तुल्यरात्रिंदिवास्थितिः ॥७१ ॥ इतरोऽपि रसप्रौढिदग्धावयवसंहतिः। परलोकं गतस्तीबवेदनादून
Jain Educatori
a
For Private & Personel Use Only
Il www.jainelibrary.org