________________
श्रीनवपदवृ ६. चतुर्थेऽ शुव्रते.
॥ १७९ ॥
Jain Education Inter
मानसः ॥ ७२ ॥ तं विज्ञाय मृतं चारुदत्तोऽपि परमेष्ठिनाम् । नमस्कारपरस्तस्थावश्रौषीदन्यदा ध्वनिम् ॥७३॥ कस्याप्यागच्छतो भीतस्ततश्चिन्ताकुलोऽभवत् । किमेतद्धंत हुं गोधा, समेत्येषा रसार्थिनी ॥७४॥ तच्छन्दोऽयमिति ज्ञात्वा प्रणिपत्य जिनोत्तमान्। अप्रमत्ततया तस्थौ, तावत्सा यावदागतः ॥ ५ ॥ निर्गच्छन्ती रसं पीत्वा गृहीताऽत्रान्तरे दृढम् । कराभ्यां पुच्छ. | देशेऽसौ, तया चाकृष्य सङ्कटात् ॥ ७६ ॥ विवराल बहिर्देशं, जनन्या वोपलम्भितः । कराभ्यां मुमुचे गोधा, ततो मूर्छामुपागतः ॥७७॥ पुनः प्रत्यागतप्राणः, परिभ्राम्यन्नितस्ततः।अरण्यमहिषत्रस्त, आरूढो विपुलां शिलाम्॥७८॥ रोषात्तमेत्य महिषः, प्रदेशं तज्जिघांसया । शृङ्गाभ्यां ताडयामास, तां शिलां यावदाहृतः ॥ ७९ ॥ कुतोऽपि तावदागत्य, गृहीतोऽजगरेण सः । तयोर्भण्डनमालक्ष्य, समुत्तीर्य शनैस्ततः ॥ ८० ॥ गच्छन्नरण्यमार्गेण, प्रत्यन्तग्राममागतः । वाणिज्याय समेतेन, रुद्रदत्तेन तत्र च ॥ ८१ ॥ स मातुलसखेनाशु, ददृशे पालितस्तथा । भूयः पुनर्नवो जात, स्वर्णभूमौ चचाल च ॥ ८२ ॥ समं तेनैव लाक्षादि, गृहीत्वा तुच्छभाण्डकम् । इपुवेगवतीं नाम्ना, नदीं गत्वा ततार ताम् ॥ ८३ ॥ गिरिकूटं समुल्लङ्घय प्राप्तौ वेत्रवनं ततः । टङ्कणं विषयं यातौ संगतौ धनतृष्णया ॥ ८४ ॥ संगृह्याजद्वयं तत्र तदारूढौ प्रजग्मतुः कृतान्तवदनाकारमजमाग क्रमेण तौ ॥ ८५ ॥ उल्लङ्घिते च भूभागे, रुद्रदत्तः कियत्यपि । शिरस्यञ्जलिमाधायोदित
For Private & Personal Use Only
चारुदत्तवृच
॥ १७९
ainelibrary.org