SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Jain Education In वानिदमञ्जसा ॥ ८६ ॥ न शक्यममुतो देशादहो ! गन्तुं पदात पदम् । तस्मात्कुर्वे निहत्याजौ, भस्त्रिके मध्यरोमिके ॥ ८७ ॥ तौ तन्मध्यप्रविष्टौ चोत्क्षिप्तावामिषबुद्धिना । भारुण्डद्वितयेनावां, यावः स्वर्णभुवं सुखम् ॥ ८८ ॥ चारुदत्तोऽभ्यधादेवं, हा न युक्तमिदं यतः । आम्यामुत्तारितावावां, दुर्गकान्तारतोऽमुतः ॥ ८९ ॥ तदेतन्निर्घृणं कर्म, | कृतज्ञत्वं विहाय कः । कुर्यात् ? किंचेह हिंसातो, योऽर्थो मा भूत्स नः कुले ॥ ९० ॥ विहस्योवाच रुद्रस्तु न त्वदीयावजाविमौ । यन्मह्यं रोचते किंचित्तत्स्वयोः करवाण्यहम् ॥ ९१ ॥ इत्युदित्वा झगित्येव, जघान निजवाह - नम् । द्वितीयश्चारुदत्तस्य चकितो मुखमैक्षत ॥ ९२ ॥ ततोऽसौ तमुवाचैत्रमहो बस्त ! त्वया पुरा । हिंसा प्रवर्त्तिता कापि, त्वं तेन प्राप्स्यसे वधम् ॥ ९३ ॥ मनोवाक्काययोगैर्यो, जीवः कर्माकरोत्पुरा । शुभाशुभं भवेत्तेन, तद्भोग्यं | नात्र संशयः ॥ ९४ ॥ तदेवं न समर्थोऽस्मि, त्रातुं त्वां किन्तु मद्वचः । शृणु भावेन यद् दुःखी, पुनस्त्वं न भवे भवेः ॥ ९५ ॥ मृत्युदुःखार्त्तजन्तूनां मनोवाक्काय चेष्टितैः । पीडा मया न कार्येति, गृहाण प्रथमं व्रतम् ॥ ९६ ॥ उत्पद्यते वधो यस्माज्जीवानां जीवितैषिणाम् । पीडा वा तन्न वक्तव्यं, ममेत्यस्त्वपरं व्रतम् ॥ ९७ ॥ न हर्त्तव्यं परं द्रव्यं, सचिच चित्तमिश्रभित् । मयेति प्रतिपद्यस्त्र, त्वं तृतीयमपि व्रतम् ॥ ९८ ॥ नरतिर्यक्सुरस्त्रीणां मनोवाक्काययन्त्रितः । I For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy