SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद- ह. चतुर्थे णुव्रते. ॥१८०॥ मैथनाद्विरतोऽस्मीति, चतुथ ब्रतमाचर ॥ ९९ ॥ अभ्यन्तरस्तथा बाह्यो, न कर्त्तव्यः परिग्रहः । त्रिविधेन मयेत्या चारुदत्तवृत्त पञ्चमं स्वीकर व्रतम् ॥ १.०॥ इत्थं व्रतानि पश्चापि, त्वं चेत्सम्यक् करिष्यसि । जिनोदितानि दिव्यर्लप्स्यसेऽन्यभवे तदा ॥ १.१॥ नच मां रुद्रदत्तोऽयं, हन्तीतिमनसा कुरु । स्वकृतान्येव कर्माणि निघ्नन्तीति विचि न्तय ॥ १०२ ॥ अन्यच्छरीरमन्योऽहं, भोक्ता स्वकृतकर्मणः । नित्योऽहमिदमधौव्यं, प्रतिपद्यस्व भावता ॥ १०३ ॥ कौधादिभावचौराणां, भक्त्वा प्रसरमादरात् । ज्ञानादिरत्नसङ्घातं, परिपालय सन्ततम् ॥ १०४ ॥ अहंदादिनमस्कारं, परावर्त्तय चेतसि । इत्युक्तः प्रणतो भूत्वा, सर्वमङ्गीचकार सः ॥ १०५ ॥ अत्रान्तरे समागत्य, रुद्रदत्तो जघान तम् । सकृपं चारुदत्तेन, वार्यमाणोऽपि सत्त्वरम् ॥ १०६ ॥ तत्कृत्ती भस्त्रिके कृत्वाः चारुदत्तं सशस्त्रिकम् । एकस्यां संप्रवेश्याशु, परस्यां प्राविशत् स्वयम् ॥ ७ ॥ ततो भारण्डपक्षिभ्यां, कुतोऽप्यामि-KI वाञ्छया । विनिपत्य समुत्क्षिप्तौ, तत्क्षणात् व्योममण्डले ॥ ८ ॥ चारुदत्तो धृतो येन, समं तस्यान्यपक्षिणा । all. आकाशे युध्यमानस्यापतद्भस्त्री सरोजले ॥ ९ ॥ शरूया विपाटय तां सोऽपि, गर्भादिव विनिर्गतः । उत्तीर्णः सरसोऽ-|| पश्यदीपं रत्नविराजितम् ॥ १० ॥ तत्राविशङ्कितो भ्राम्यन्मन्दमारुतकम्पितम् । ददर्श गिरिकुटाये. वीरं चन्द्रकरो। Jain Educaton inte For Private & Personel Use Only jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy