SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ चिन्त्यमाना बहुतरां सङ्ख्यामापूरयन्ति, तदानयनोपायश्च-“एगवए नव भंगा निहिट्ठा सावयाण जे सुत्ते । ते च्चिय दसगुण काउं नव पक्खेवंमि कायव्या ॥ १ ॥ इगुवन्नं खलु भंगा, निट्ठिा सावयाण जे सुत्ते । तेच्चिय पन्नासगुणा । एगुवन्नं पक्खिवेयव्वा ॥ २ ॥” इति गाथाहयाद्बोद्धव्यः, भावना तु पूर्वोक्तैव, भङ्गसङ्ख्या तु पञ्चानां व्रतानां नभिः पदैरियं--नवनवतिः सहस्राणि नव शतानि नवनवत्याधिकानि ९९९९९, एकोनपञ्चाशता स्वियं-एकत्रिंशकोट्यश्चतुर्विंशतिलक्षाः नवनवतिः सहस्राणि नव शतानि नवनवत्यधिकानि ३१२४९९९९९, यहा प्रागुक्तसंयोगादिक्रमेणेमे सङ्ख्ये समानेये, तत्स्थापनाक्रमश्च द्वयोरपि यथाक्रमेणायं द्रष्टव्यः-Luitareएवं द्वादशवत|| भङ्गसङ्ख्याऽप्यानेया,एषां च द्वादशादय एव गुणकाराः,यथोक्तम्-“बारस१२छावट्ठीविय६६ । बीसहिया दो य २२० पंच नव चउरो ४९५। दो नव सत्त य७९२च उ दोन्नि नव य९२३दो नव य सत्तेव७२९॥१॥पण नव । चउरो ४९५ वीसा य दोन्नि २२० छावट्रि ६६ बारसे १२को श्य। सावगभंगाण इमे सव्वाणं हंति गुणयारा॥२॥"इत्यादिक्रमेण भङ्गकस्वरूपं परिज्ञाय मषावादविरतिः स्वभावाद्यालोचनपूर्वकं स्वीकर्तव्येत्यध्याहृतपदसंटङ्कः, इत्थमेवासौ ५०१९पर २८२७ Jan Education Intema For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy