________________
चिन्त्यमाना बहुतरां सङ्ख्यामापूरयन्ति, तदानयनोपायश्च-“एगवए नव भंगा निहिट्ठा सावयाण जे सुत्ते । ते च्चिय
दसगुण काउं नव पक्खेवंमि कायव्या ॥ १ ॥ इगुवन्नं खलु भंगा, निट्ठिा सावयाण जे सुत्ते । तेच्चिय पन्नासगुणा । एगुवन्नं पक्खिवेयव्वा ॥ २ ॥” इति गाथाहयाद्बोद्धव्यः, भावना तु पूर्वोक्तैव, भङ्गसङ्ख्या तु पञ्चानां व्रतानां नभिः पदैरियं--नवनवतिः सहस्राणि नव शतानि नवनवत्याधिकानि ९९९९९, एकोनपञ्चाशता स्वियं-एकत्रिंशकोट्यश्चतुर्विंशतिलक्षाः नवनवतिः सहस्राणि नव शतानि नवनवत्यधिकानि ३१२४९९९९९, यहा प्रागुक्तसंयोगादिक्रमेणेमे सङ्ख्ये समानेये, तत्स्थापनाक्रमश्च द्वयोरपि यथाक्रमेणायं द्रष्टव्यः-Luitareएवं द्वादशवत||
भङ्गसङ्ख्याऽप्यानेया,एषां च द्वादशादय एव गुणकाराः,यथोक्तम्-“बारस१२छावट्ठीविय६६ । बीसहिया दो य २२० पंच नव चउरो ४९५। दो नव सत्त य७९२च उ दोन्नि नव य९२३दो नव य सत्तेव७२९॥१॥पण नव । चउरो ४९५ वीसा य दोन्नि २२० छावट्रि ६६ बारसे १२को श्य। सावगभंगाण इमे सव्वाणं हंति गुणयारा॥२॥"इत्यादिक्रमेण भङ्गकस्वरूपं परिज्ञाय मषावादविरतिः स्वभावाद्यालोचनपूर्वकं स्वीकर्तव्येत्यध्याहृतपदसंटङ्कः, इत्थमेवासौ
५०१९पर
२८२७
Jan Education Intema
For Private Personal Use Only
www.jainelibrary.org