SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ विधाद्याः INIतु नव, यथा न करोमि न कारयामि मनसा वाचैकः १ मनसा कायेन द्वितीयः २ वाचा कायेन तृतीयः ३ न वतभंगाः २मृषावादे करोमि नानुजानामि मनसा वाचेत्यादयस्त्रयः ३, न कारयामि नानुजानामि मनसा वाचेत्यादयोऽपि त्रयः ३, सर्वे| त्रिविधत्रि॥ १०९॥ नव, द्विविधैकविधेऽपि नव, तद्यथा-न करोमि न कारयामि मनसैकः १ वाचा द्वितीयः २ कायेन तृतीयः ३, न. करोमि नानुजानामि मनसेत्यादयस्त्रयः ३, न कारयामि नानुजानामि इत्यादयोऽपि त्रयः ३, सर्वे नव ९, एकविधत्रिविधे तु त्रयो, यथा-न करोमि मनोवाक्कायैरेकः १, न कारयामीत्येतैरेव द्वितीयः २ नानुजानामीत्येतैरेव तृती-.. यकः ३, एकविधद्विविधे तु नव, तद्यथा-न करोमि मनसा वाचैकः १ मनसा कायेन द्वितीयः २ वाचा कायेन तृतीयः३, एवं न कारयामि नानुजानामीत्येतयोरपि त्रयस्त्रयः३, सर्वे नव ९, एकविधैकविधेऽपि नव ९, तद्यथा-न करोमि मनसैकःश्वाचा द्वितीयः २ कायेन तृतीयः३, एवं न कारयामि नानुजानाम्यनयोरपि त्रयस्त्रयः३, सर्वे नव, सर्वे संयोगागतमीलने चैकोनपञ्चाशद्भवन्ति ४९, कालत्रयगुणने च सप्तचत्वारिंशदधिकं शतमिति १४७, तथा चोक्तं-" पढमेको तिन्नितिया, दोन्निनवा तिणि दोनवा चेव । कालतिएण य गुणियं सीयालं होइ भंगसयं ॥१॥” एते च ये नव मूलभेदाः [ ग्रन्थानम् ३००० ] संयोगभेदाश्चैकोनपञ्चाशदत्र प्रतिपादितास्ते व्रतपञ्चकेन व्रतद्वादशकेन वा ] Jain Education ! For Private Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy