________________
नवपद
दोषे वसुराजोदाहरणं गा. ३२
॥११०॥
जायत इतिकृत्वा, कुत एवमिति चेहमः यत इत्यध्याहाराद् यस्माद् व्रतानां प्राणातिपातविरत्यादीनामेषः-एवं उक्तरूपो । २मृषावादे
'ग्रहणविधिः उपादानाम्नायो 'ज्ञात्वाऽभ्युपगम्य पालनं विरतिरिति वचनात, तथा च नियुक्तिकारः-*सीयालं भंगसयं जस्स विसोहीऍ होइ उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ ॥१॥” इति गाथार्थः ॥३१॥ उक्तं यथा जायत इति द्वारम् , अधुना दोषहारमुच्यते
अलियं च जंपमाणो मृगत्ताईणि लहइ दुक्खाणि ।
जायइ तहा (तह तस्स) निहणं वसुराया एत्थुदाहरणं ॥ ३२ ॥ 'अलीकं' अनृतं 'चः पादपूरणे ‘जल्पन' ब्रुवन् 'मूकत्वादीनि' वाग्विकलत्वादीनि 'लभते ।। प्राप्नोति 'दुःखानि' असातोदयरूपाणि, परलोक इति गम्यते, तदुक्तम्-" मूका जडाश्च विकलाः, वाग्धीना वाग्जु.
गुप्सिताः। पूतिगन्धिमुखाश्चैव. [ नरा ] जायन्तेऽनतभाषकाः॥१॥" नन्वयं परलोके दोषः, इहलोके तस्य किं| | भवति ? इत्याह-'जायते ' भवति च तथा तस्येह लोक इति शेषः 'निधनं ' क्षयः, वसुराजा 'अत्र' अनुते । उदाहरणं' दृष्टान्त इति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकगम्यस्तच्चेदम्
इहैव जम्बूद्वीपे भारतवर्षालङ्कारभूतः सूरसेनाभिधो देशः, तत्र मूर्त्तिमती नगरी, तस्यां हरिवंशगगनमण्डल
॥११०॥
Jain Education in
For Private & Personel Use Only
MIww.jainelibrary.org