________________
Jain Education Inte
| मण्डनं सौम्यत्वकान्तिमत्त्वादिगुणसमुदयसमुपहसित चन्द्रोऽभिचन्द्रो राजा, तस्य पुत्रो वसुकुमारः, स चान्यदा विद्याग्रहणयोग्य इति मत्वा तन्नगरीवास्तव्यस्यैव क्षीरकदम्बकाभिधानोपाध्यायस्य सत्कारपूर्वकं समर्पितः इतश्च तत्पुत्रः पर्वतको नारद छात्रस्तदैव तत्पार्श्वे पठितुमुपस्थितौ ततस्तांस्त्रीनप्यसौ वेदमध्यापयितुं प्रवृत्तः, अन्यदा चाकाशचारिणौ साधू गच्छन्तौ तान् पठतः समालोक्यैकेन साधुना द्वितीयस्य कथितं यथा य इमे वेदमधयन्ते एतेषां द्वावधोगामिनावेक ऊर्ध्वगामीति एतच्च क्षीरकदम्ब कोपाध्यायेन श्रुतं, साधू च तद्ददन्तावेवादर्शनीभूतौ, उपाध्यायस्त्वधृत्या महत्या गृहीतः चिन्तयति च यथा मयैते वेदार्थज्ञाः कृताः, अन्य सकलशास्त्रविदश्च, अनेनाभिसन्धिना यथाऽमी अवगताशेषशास्त्र रहस्याः शास्त्रोदितानुष्ठानासेवनपूर्वकं परमपदमाराधयिष्यन्ति, यावदास्तां तत्, प्रत्युताधोगामिनौ द्वावेतेषां भविष्यतः, न च साधुवचनं मृषा, तदहो पश्यान्यथैव चिन्त्यन्ते पुरुपार्थाः पुरुषेण अन्यथा च भवन्ति, तदहमपि यावज्जराजर्जरितवपुः सकलपुरुषार्थनिर्वर्त्तनापटिष्टो न भवामि ताव - त्स्वहितमाचरामीति विचिन्त्य संसारविरक्तचित्तस्तथाविधाचार्यसमीपे प्रवज्यां प्रतिपेदे, उग्रतपश्चरणरतश्च कञ्चित्कालं | भूत्वा लोकालोकप्रकाशनप्रत्यलं दिव्यं केवलज्ञानमुत्पाद्य निःशेषकर्मकलङ्कविकलो मोक्षं प्राप्तः । वसुश्चाभिचन्द्रेण
For Private & Personal Use Only
v.jainelibrary.org