________________
श्रीवपदचतुर्थेऽ
.
१७१ ।।
इत्र जम्बूद्वीपे भारतवर्ष मध्यमखण्डमध्ये कोशवर्द्धनं नाम नगरं तत्र भीमो नाम ब्राह्मणः, तत्पुत्रौ देवदेवशर्मनामानौ बभूवतुः, तौ च जन्मप्रभृत्येव महादारिद्र्यपीडितौ कथं कथमपि पित्रा यौवनमनुप्रापितौ, तौ चान्यदा चिन्तितवन्तौ यथाऽत्रावयोस्तावद्भोजनमात्रमपि न संपद्यते, तद्यामः किमपि स्थानान्तरं यत्र किञ्चिन्निर्वाहमात्रं संजायते, ततो गतौ तौ पितरमापृच्छ्य कौशाम्बीं, तदा च तस्यां राजपुत्र्याः सौभाग्यसन्दीपनं नामोत्सवनं कृतं, तदुद्यमनके च समवयोविद्यागुणाय समायाताभिनवातिथये ब्राह्मणयाय प्रच्छन्नं मौक्तिकसुवर्णरत्नादि || देयम्, उद्यमनकदिने च भवितव्यतायोगेन तस्या नियुक्त पुरुषैस्तदेव ब्राह्मणद्वयं समानवयोरूपादिगुणं विलोक्योद्धूलित| जङ्कं राजकुले समानीय विहितोचित कृत्यविस्तरं दर्शितं राजपुत्र्याः, तया च राजतकच्चोलके मौक्तिकादिपदार्थान् | गुप्तान् प्रक्षिप्योपरि करसूपादि परिवेश्य प्रत्येक ताभ्यां दत्ते, ताभ्यां तु ते आदाय गतं तडागपाल्यां, गृहीत्वा जलं कृत्त्वा चरणशौचं विधाय चात्मीयप्रक्रियामुपस्पर्शनादिकां भोक्तुमारब्धं यावत्तावद् दृष्टं मौक्तिक सुवर्णादि ततोऽनादिभवाभ्यस्तलोभ सञ्ज्ञो हूत गाढतन्मूर्छा परिणामयेोरुभयोरपि प्रवर्द्धते मारणाभिलाषः, देवेन चिन्तितं| देवशर्माणं यदि व्यापादये तदेदं मम सर्वे द्रव्यं संपद्यते, देवशर्मणाऽप्येवं ततो देवेनाभ्यधायि-यथेदं मौक्तिक
Jain Education International
For Private & Personal Use Only
उत्पत्तिद्वार टव देव शर्मा कथा गा. ५९
| १७
www.jainelibrary.org