________________
तुष्पदं-गवाश्वादीति, 'अपिः । समुच्चये, चः स्वगतानेकभेदसूचकोऽवगन्तव्य इति गाथार्थः ॥ ५८ ॥ उक्तं भेदद्वारमस्याधुना यथा जायत इदं तथोच्यते
अत्थं अणथविसयं संतोसविवज्जियं कुगइमूलं ।
नाउं तपरिमाणं कुणंति संसारभयभीया ॥ ५९ ॥ अर्थ ' वित्तं ज्ञात्या, विदित्वेति सम्बन्धः कीदृशम् ?-'अनर्थविषयं व्यसनगोचरं, किंविशिष्टं पुनः ? इत्याह-सन्तोषः-उत्तरोत्तराभिलाषनिवृत्तिः सन्तुष्टतेतियावत् तेन विशेषेण वर्जितं-रहितं सन्तोषविव-|| र्जितं, भूयः कथम्भूतं ?-कुत्सिता गतयः कुगतयो-नारकतिर्यगाद्यास्तासां मूलं-कारणं कुगतिमूलं, एवविधमर्थमवगम्य किमित्याह--कुर्वन्ति-विधति, के ? इत्याह-संसारभयभीता' भवत्रासत्रस्ताः, किं कुर्वन्तीत्याह-तस्य. अर्थस्य परिमितिः-परिमाणं तत्परिमाणं-तदियत्तामतो नवधा परिग्रहपरिमाणमित्थं जायत इति सूचितमिति गाथाक्षरार्थः ॥ अत्र च संसारभयभीताः संतोषविवर्जितमर्थं कुगतिमूलमनर्थविषयं च ज्ञात्वा तत्परिमाणं कुर्वन्तीयुक्तम्, कथं चैषोऽनर्थविषयः कुगतिमूलं चेत्येतदृष्टान्तद्वारेणाभिधीयते
JainEducatioril
For Private Personel Use Only
www.jainelorary.org