________________
गुबते.
.१७०॥
श्रीनवपद तत्र यन्नद्यादिजलेन पादावरिघट्टादिभिः सिच्यते तत्सेतु, यत्तु वर्षाकालजलेनैव तत्केतु, यत्तुभयसेकं तत्सेतुकेतु, पश्चमेव्रते
भेदद्वारं ह. चतुर्थेतद्विषयं परिमाणमपि क्षेत्रमितको भेदः, तथा वास्तु खातमुच्छ्रितं खातोच्छ्रितं च, तत्र खातं-भृमिगृहं उच्छ्रितं-धव- गा. पट
लगहं खातोच्छितं-भूमिगृहोपेतमेव धवलगहं तहिषयं परिमाणमपि वास्तु द्वितीयो भेदः, हिरण्यं-घटितकनकं तहि. षयं व्रतमपि हिरण्यं तृतीयो भेदः, तथा सुवर्ण च धनं च धान्यं च कुप्यं चेति द्वन्द्वस्तेषां परिमाणं-परिमितिः परिमाणशब्दस्य प्रत्येक सम्बन्धात् सुवर्णपरिमाणं धनपरिमाणमित्यादि द्रष्टव्यम्, एते चत्वारो भेदाः पूर्वस्त्रिभिः सह सप्त, यथा क्षेत्रं हिरण्यमिति अनुस्वारोऽलाक्षणिक एव, ततश्च क्षेत्रं च वास्तु चेत्यादिद्वन्द्वे एतेषां परिमाणमिति । षष्ठीतत्पुरुषे च परिमाणशब्दस्य प्रत्येकं सम्बन्धात्क्षेत्रपरिमाणमित्यादयः सप्त भेदाः, 'द्विपदं चतुष्पदमपि चेति । भेदद्वयसहिता नव, एवं नवधैवेदं भणितं, भावना तु सर्वत्र पूर्ववद् दृश्या, सुवर्णं च घटितसुवर्ण, धनं च गणिमधरिममेयपारिच्छेद्यभेदाच्चतुर्विधं, तत्र गणिमं पूगनालिकरादि गण्यत इतिकृत्वा, धरिमं खण्डगुडादि, तुलाया जा घियत इतिकृत्वा, मेयं घृतादि मीयते कर्षादिभिरितिकृत्वा, पारीक्ष्यं द्रम्मादि — परीक्ष्य । परिच्छिद्य गृह्यत इति | त्वा, धान्यं च गोधूमशाल्यादि, कुप्यं सुवर्णराजताभ्यामन्यत्ताम्रपात्रादिगृहोपस्करः, द्विपदं दासदास्यादि, च
॥१७॥
For Private Personal Use Only
www.jainelibrary.org
JainEducation