SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ गुबते. .१७०॥ श्रीनवपद तत्र यन्नद्यादिजलेन पादावरिघट्टादिभिः सिच्यते तत्सेतु, यत्तु वर्षाकालजलेनैव तत्केतु, यत्तुभयसेकं तत्सेतुकेतु, पश्चमेव्रते भेदद्वारं ह. चतुर्थेतद्विषयं परिमाणमपि क्षेत्रमितको भेदः, तथा वास्तु खातमुच्छ्रितं खातोच्छ्रितं च, तत्र खातं-भृमिगृहं उच्छ्रितं-धव- गा. पट लगहं खातोच्छितं-भूमिगृहोपेतमेव धवलगहं तहिषयं परिमाणमपि वास्तु द्वितीयो भेदः, हिरण्यं-घटितकनकं तहि. षयं व्रतमपि हिरण्यं तृतीयो भेदः, तथा सुवर्ण च धनं च धान्यं च कुप्यं चेति द्वन्द्वस्तेषां परिमाणं-परिमितिः परिमाणशब्दस्य प्रत्येक सम्बन्धात् सुवर्णपरिमाणं धनपरिमाणमित्यादि द्रष्टव्यम्, एते चत्वारो भेदाः पूर्वस्त्रिभिः सह सप्त, यथा क्षेत्रं हिरण्यमिति अनुस्वारोऽलाक्षणिक एव, ततश्च क्षेत्रं च वास्तु चेत्यादिद्वन्द्वे एतेषां परिमाणमिति । षष्ठीतत्पुरुषे च परिमाणशब्दस्य प्रत्येकं सम्बन्धात्क्षेत्रपरिमाणमित्यादयः सप्त भेदाः, 'द्विपदं चतुष्पदमपि चेति । भेदद्वयसहिता नव, एवं नवधैवेदं भणितं, भावना तु सर्वत्र पूर्ववद् दृश्या, सुवर्णं च घटितसुवर्ण, धनं च गणिमधरिममेयपारिच्छेद्यभेदाच्चतुर्विधं, तत्र गणिमं पूगनालिकरादि गण्यत इतिकृत्वा, धरिमं खण्डगुडादि, तुलाया जा घियत इतिकृत्वा, मेयं घृतादि मीयते कर्षादिभिरितिकृत्वा, पारीक्ष्यं द्रम्मादि — परीक्ष्य । परिच्छिद्य गृह्यत इति | त्वा, धान्यं च गोधूमशाल्यादि, कुप्यं सुवर्णराजताभ्यामन्यत्ताम्रपात्रादिगृहोपस्करः, द्विपदं दासदास्यादि, च ॥१७॥ For Private Personal Use Only www.jainelibrary.org JainEducation
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy