SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ताइणा । मुच्छा परिग्गहो वुत्तो, इइ वुत्तं महेसिणा॥ २॥ स च परिग्रहोऽतिरिक्ते-प्रमाणाधिके वस्तुनि, अयमर्थःप्रभूतवित्तोपार्जनायामप्यसन्तुष्टतायां, 'असुद्ध'त्ति प्राकृतसूत्रशैल्या 'अशुद्धेन ' आधाकर्मादिना परिग्रहः, इदमुक्तं । भवति-उपेत्य करणकारणादिनाऽशुद्धोपायेन गृहाद्युत्पादयतः परिग्रहः, 'तथे ति समुच्चये ममत्वेन धनधान्यादेः परिग्रहः, अयमभिप्रायः-निजसत्तया धृतस्य धनधान्यादेरुपरि यन्मम भावो ममत्वं-ममेदमिति परिणतिस्तेनापि परिग्रहः, एतस्य परिग्रहस्य ' तुः, विशेषणे प्रोक्तरूपस्येति विशेषयति, या ' विरतिः , निवृत्तिः ‘स्वरूप ' स्वभावः, एतत्तुएतदेव ' ज्ञातव्यं । बोध्यमिति गाथार्थः ॥ ५७ ॥ उक्तं प्रथमद्वारेणेदम्, अधुना भेदहारेण वाच्यं, तच्च यद्यपि निर्भेदं तथाऽपि विषयहारेण भेदवद्, अतस्तन्मुखेनैवास्य भेदानभिधातुमाह खेत्तंवत्थुहिरणंसुवण्णधणधनकुवियपरिमाणं । दुपयं चउप्पयंपिय नवहा तु इमं वयं भणियं ॥ ५८ ॥ नवभिः प्रकारैः नवधा 'तुः । एवार्थे नवधैवेई-परिग्रहपरिमाणलक्षणं पञ्चमं व्रतं ' भणितं ' प्रतिपादितं, तीर्थकरादिभिरिति शेषः, इयं गाथाचतुर्थपादव्याख्या, कथं पुनर्नवधेति चेदत्राह- क्षेत्र, सेतुकेतुसेतुकेतुरूपं, Jain Education a l For Private Personal use only Tiww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy