SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद ह.चतुथत्तादान ॥१६९॥ अष्टादशभिः प्रकारैः पूर्वोक्तैरेवाष्टादशवा 'ब्रह्म' ब्रह्मचर्य ये श्रमणाः ' साधवो धारयति बिभ्रति गुप्तिभिः- तुर्यव्रत भउक्तखरूपनवब्रह्मगुप्तिभिर्युतं-सहितं गुप्तियुतं 'बहुसावा ' बहु-प्रभूतं यथा भवत्येवं सावधं-सपापं विषयप्रसङ्ग- ङ्गभावना पंचमे च मिति सामर्थ्याद्गम्यते 'ज्ञात्वा' अवबुध्य, तथा चोक्तं हरिभद्रसूरिणा-"प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः। स्वरूपम् गा. ५५, नलिकातप्तकणकप्रवेशज्ञाततस्तथा ॥ १॥" आगमेऽप्यक्तम्-"मूलमेयमहम्मस्स. महादोससमरसयं । तम्हा मेहुणसंसग्गि, निग्गंथा वज्जयंति णं ॥२॥" ति तेसिं' ति, तेभ्यः : प्रणमामि ' प्रणिपताम्यहं 'नित्यं ' सदेति ।। गाथार्थः ॥ ५६ ॥ उक्तं भावनाद्वारं, तगणनाच नवभिरपि द्वारैः समर्थितं चतुर्थाणुव्रतं, अधुना पञ्चमस्यावसरः, तदपि यादृशादिभिर्नवभिहरियाख्येयमतो यथोदेशं निर्देश, इतिन्यायात्प्रथमं यादृशद्वारेणाह मुच्छा परिग्गहो इह अइरिक्त असुद्ध तह ममत्तेणं । एयस्सउ जाविरई सरूवमेयं तु नायब्बं ॥ ५७ ॥ मी-गाय परिग्रहणं परिग्रहः-स्वीकार उक्त इति शेषः क ?-इह ' जिनप्रवचने, तथा चोक्तम्-"जंपि वत्थं व पायं वा, कम्बलं पायपुंछणं । तंपि संजमलज्जहा.धारिती परिहरंति य॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण १६९ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy