________________
श्रीनवपद ह.चतुथत्तादान
॥१६९॥
अष्टादशभिः प्रकारैः पूर्वोक्तैरेवाष्टादशवा 'ब्रह्म' ब्रह्मचर्य ये श्रमणाः ' साधवो धारयति बिभ्रति गुप्तिभिः- तुर्यव्रत भउक्तखरूपनवब्रह्मगुप्तिभिर्युतं-सहितं गुप्तियुतं 'बहुसावा ' बहु-प्रभूतं यथा भवत्येवं सावधं-सपापं विषयप्रसङ्ग-
ङ्गभावना
पंचमे च मिति सामर्थ्याद्गम्यते 'ज्ञात्वा' अवबुध्य, तथा चोक्तं हरिभद्रसूरिणा-"प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः। स्वरूपम्
गा. ५५, नलिकातप्तकणकप्रवेशज्ञाततस्तथा ॥ १॥" आगमेऽप्यक्तम्-"मूलमेयमहम्मस्स. महादोससमरसयं । तम्हा मेहुणसंसग्गि, निग्गंथा वज्जयंति णं ॥२॥" ति तेसिं' ति, तेभ्यः : प्रणमामि ' प्रणिपताम्यहं 'नित्यं ' सदेति ।। गाथार्थः ॥ ५६ ॥ उक्तं भावनाद्वारं, तगणनाच नवभिरपि द्वारैः समर्थितं चतुर्थाणुव्रतं, अधुना पञ्चमस्यावसरः, तदपि यादृशादिभिर्नवभिहरियाख्येयमतो यथोदेशं निर्देश, इतिन्यायात्प्रथमं यादृशद्वारेणाह
मुच्छा परिग्गहो इह अइरिक्त असुद्ध तह ममत्तेणं ।
एयस्सउ जाविरई सरूवमेयं तु नायब्बं ॥ ५७ ॥ मी-गाय परिग्रहणं परिग्रहः-स्वीकार उक्त इति शेषः क ?-इह ' जिनप्रवचने, तथा चोक्तम्-"जंपि वत्थं व पायं वा, कम्बलं पायपुंछणं । तंपि संजमलज्जहा.धारिती परिहरंति य॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण
१६९
Jain Education International
For Private Personel Use Only
www.jainelibrary.org