________________
वकल्पैः' अतिक्रमादिभङ्गनानाले
अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेयो 'भङ्गविकल्पैः' अतिक्रमा प्राग्व्याख्यातानेकविधव्याख्याभङ्गैर्वाऽतिचाराः अतिक्रमा इति गाथार्थः ॥ ५४ ॥ उक्तमतिचारद्वारमा द्वारमष्टममस्याभिधीयते
इत्थी पुरिसेण समं, विसयपसंगं करेइ दप्पण।
तइया भंगो जायइ अइयारो अन्नहा होइ ॥ ५५॥ 'स्त्री, ललना 'पुरुषेण ' नरेण · समं ' साई 'विषयप्रसङ्ग मैथुनासेवनं करोति' नामदेन व्रतातिचाराभीतत्वेन यदेति यत्तदोनित्याभिसम्बन्धालभ्यते तदा' तस्मिन् काले 'भङ्ग'
व्रतस्येति शेषः 'जायतेः उत्पद्यते, 'अतीचारः, उक्तस्वरूपः 'अन्यथा' अनाभोगादिना सशकस्य " इति गाथार्थः ॥ ५५ ॥ गतं भङ्गाहारमधुना भावनोच्यते
अठारसहा बंभं जे समणा धारयति गुत्तिजुयं । बहुसावजं नाउं तेसि पणमामिऽहं निचं ॥ ५६ ॥
ग' मैथुनासेवनं 'करोति विदधाति दण:
यथा' अनाभोगादिना सशकस्य भवति' संपद्यत
Jain Education Intel
For Private Personal use only
Ww.jainelibrary.org