SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद ह. चतुर्थेड णुव्रते. ॥१६८॥ इति भोगाः गन्धरसस्पर्शास्तेषु तीव्राभिलाष:-अत्यन्ततध्यवसायित्वं वाजीकरणादिनाऽनवरतसुरतसुखार्थ मदनो LGIअतोचारदीपनमितियावत्, ॥ एतावपि परमार्थतः प्रत्याख्यातौ एव, अतः कथञ्चित्प्रत्याख्यानप्रवृत्तेर्भङ्गाभङ्गरूपत्वेनातिचारत्वमेषां त्रयाणामपि सिद्धम् । अन्ये त्वनङ्गक्रीडामेवं भावयन्ति-तौ हि स्वदारसन्तोषिपरदारवर्जको निधुवनमेव वतविषय इति स्वकीयकल्पनया तत्परिहरन्तौ यदा वेश्यादौ परदारेषु च यथाक्रममालिङ्गनादिरूपामनङ्गक्रीडां कुरुततस्तदा व्रतसापेक्षत्वात्तयोरतिचारोऽनङ्गक्रीडा, तथा स्वदारसन्तोषिणा स्वकलत्रादितरेण च स्वकलत्र वेश्याभ्यामन्यत्र शामनोवाकार्यमथनं न कार्य न च कारणायमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणस्तत्कारणमर्थतोऽनष्ठित भवति, तद्व-तीच मन्यते विवाह एवायं मया विधीयते, न मैथुनमिति, ततो व्रतसापेक्षत्वादतिचार इति शेषः, प्रश्नोत्तरविचारः प्रथमपञ्चाशकवृत्तितोऽसेयः, 'इत्थीए तिनि पंच वेति स्त्रियास्त्रयः पञ्च वा अतिचारा इत्यत्रापि सम्बन्धः तत्र त्रयस्तावदेवं-स्वपुरुषसन्तोषपरपुरुषवर्जनयोः स्त्रिया विशेषाभावात् स्वपुरुषव्यतिरेकेणान्येषां सर्वेषामपि परपुरुषत्वेनेष्टत्वादनङ्गक्रीडादयः स्वदारसन्तोषिण इव स्वभार्यायां स्वपुरुषविषयास्त्रय एवातिचाराः आद्यस्तु यदा स्वकीयपतिः स्वपल्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुञ्जानायां ॥१६८॥ Jain Education in For Private & Personel Use Only Inww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy