________________
श्री नवपदवृ"हवत्ता अदतादाने
॥ १२६ ॥
Jain Education
Sp
हट्टमेकं समाश्रित्य, विदधत्तूर्णनक्रियाम् । विलोचनव्यथाव्याजादर्द्धावच्छादिताननः ॥ ३ ॥ विशीर्णवस्त्रखण्डेश्व | पिनद्धचरणद्वयः । राज्ञो दृष्टिपथं प्रापत्तस्करो मण्डकाभिधः ॥ ४ ॥ साभिज्ञानेन केनापि, प्रत्यभिज्ञाय तं नृपः विधाय कमपि व्याजं, चलितः स्वगृहं प्रति ॥ ५ ॥ तस्य चाकारणाहेतोः प्राहिणोदङ्गरक्षकम् । आहूतस्तेन स त्ररतोऽचिन्तयन्निजचेतसि ॥ ६ ॥ न स व्यापादितो नूनं, विभावर्यं मया नरः । अकाण्ड एव तेनेदं राज्ञ | आकारणं मम ॥ ७ ॥ भाव्यो ह्यन्यायवृक्षस्य तदिदानीं फलोदयः । कचित्सर्पोऽपि यद्वा स्यान्न गोधैव बिले बिले ||८|| तद्भवतु किमप्यत्र, यामि तावन्नृपान्तिकम् । अभिन्नमुखरागोऽहं, यदियं सात्त्विकस्थितिः ||९|| अलक्षितनिजाकाराः, धीराः | स्युः समदर्शिनः । उत्कर्षदैन्यरहिताः, संपत्सु च विपत्सु च ॥ १०॥ इत्यादि चिन्तयन्नेव गतोऽसौ राजमन्दिरम् । अभ्युत्था| नादिना राज्ञा, संपूज्योक्तो रहस्यदः ॥ ११ ॥ भो ! भवन्तमहं किञ्चिदर्थये चेददासि मे । ग्राह्यतां गृहिणीं शस्तां, स्वकीयभगिनीं मम ॥१२॥ स उवाच कियन्मात्रं, द्विपदाद्येतद्वाह्यकम् । जीवितव्यमपि स्वामिंस्त्वदायत्तं हि मादृशाम् ॥ १३ ॥ गृह्यतां तदियं कन्या, ततो राज्ञा विवाहिता । प्रेमप्रदर्शनेनास्याश्चित्तमेष जहार च ॥ १४ ॥ तदुद्दिष्टधनाद्यस्य, सन्मानादिपुर| स्सरम् | जग्राह मण्डिकाद्राजा ज्ञात्वा तं निर्द्धनं ततः ||१५|| निग्राह्योऽयमनाचार, इदानीं येन भूभुजाम् । निर्दिष्टे
For Private & Personal Use Only
అనగా ప్ర
दोषद्वारे
मण्डिक
कथा
॥ १२६ ॥
www.jainelibrary.org