SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सङ्गन्तः । सदेहः कामदेवोऽयं ननं रत्या विवर्जितः॥९॥ मदीयजीवितेनापि, यदयं जीवितेश्वरः । भूयादीपालिकाकोटी, यावदक्षतजीवितः ॥ ९१॥ एवं संचिन्त्य तं कूपं, प्रदर्यानुपलाक्षतम् । भावानुरक्तया शीघ्र, पलायस्वेति संज्ञितः ॥ ९२॥ तदभिप्रायमागम्य, ततस्तत्र पलायिते । भ्रातृविज्ञापनाहेतोश्चके कोलाहलस्तया ॥ ९३ ॥ भ्रातीतः ! समागच्छ, गृहाणैतमसौ गतः । श्रुत्वैवं सोऽपि तद्रव्यमसंगोप्यैव निर्गतः ॥ ९४ ॥ करालकरवालं च, करे कृत्वाऽस्य पृष्ठतः । क्व यास मदग्रे त्वं, वदन्नेवं च धावितः ॥ ९५ ॥ मूलदेवोऽपि तं ज्ञात्वा, वेगान्निकट म् । आश्रित्य चत्वरस्तम्भमेकमन्तरितः स्थितः ॥ ९६ ॥ सोऽपि ककृपाणेन, तमद्देशमुपागतः। तमेव । स्तम्भमाजघ्ने, तद्बुध्ध्या तीव्ररोषतः ॥ ९७ ॥ यहा-अयथावस्थितं वस्तु, कोपाद्यन्तरितेक्षणः । पश्यति प्रायशो की लोकस्तथा चोक्तं महात्मभिः ॥ ९८ ॥ " कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः । अभृतानपि पश्यन्ति, पुर-NI तोऽवस्थितानिव ॥ ९९ ॥" हतो मयाऽयमित्येवं, ज्ञातश्चौरो मयेति च । प्रहृष्टौ चौरराजानौ. वं खं स्थानमयो गतौ ॥ २०० ॥ विभातायां विभावर्यामुद्गते दिननायके। कृतप्रभातकर्त्तव्यो, राजा स्वल्परिच्छदः ॥ २०१॥ अश्ववाहनिकाव्याजं, कृत्वा चौरदिदृक्षया । हट्टमार्गेण निर्यातः, क्षिपन् दृष्टिमितस्ततः ॥ २०२॥ अत्रान्तरे Join Education Intel For Private Personel Use Only allw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy