________________
अण्णमि दिणे तिण्हंपि ताण भट्टाण सपरिवाराणं । नागसिरीए रसवई आढत्ता भोयणनिमित्तं ॥ ४ ॥ तत्थ य । अलाबुमेगं पक्कं खंडाइसारदव्वेहिं । तं ताव परिक्खत्थं जाऽऽसायइ ताव विसतुंबं ॥ ५ ॥ हा ? कहमेयं बहुपवरदव्वसंभारसंचियमियाणिं । बाहिं परिच्चइस्स ! एवं परिचंतियं तीए ॥ ६ ॥ दिट्ठो गेहपविट्ठो धम्मरुई मासखमणपारणए । तस्सेव तयं दिण्णं तेणवि तं गहियमविकप्पं ॥ ७ ॥ पत्तो य नियं ठाणं तं दसइ धम्मघोससूरीणं । निययगुरूणं तेहिवि नायं कहियं च तस्स तओ॥ ८॥ थंडिलभुवमणुपत्तो निसिरइ तस्सेक्कबिंदुयं जाव । ता तग्गंधागयलग्गकीडिया मरणमावण्णा ॥ ९ ॥ ताहे पभयजीवोवघायहेउत्ति तं कलेऊणं ।। सयमेव तयं भुत्तं तो पत्तो वेयणं तिव्वं ॥ १० ॥ काऊण नमोक्कारं अरहंताईण सुद्धपरिणामो । धम्मायरियस्स तहा गहियाणसणो समाहीए ॥११॥ समसत्तुमित्तभावो कालगओ सुरवरो समुप्पण्णो । तेत्तीससागराऊ सव्वट्ठमहाविमाणमि ॥ १२ ॥ सूरीहिवि उवउत्तेहिं जाणियं सेससाहुमाईणं । सिटुं विसिट्ठनाणेहिं चेद्वियं तस्स सव्वंपि ॥ १३ ॥ तंपि य परंपराए निसयं विप्पेहि तेहि नागसिरी । निहाडिया गिहाओ पावा रिसघायहेउत्ति ॥ १४ ॥ तीसे च्चिय नयरीए मज्झंमज्झेण सा परियडती । खिसिज्जइ लोएणं, दुक्खं भिक्खंपि पाउ.
Jan Education Intema
For Private
Personel Use Only