SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ अण्णमि दिणे तिण्हंपि ताण भट्टाण सपरिवाराणं । नागसिरीए रसवई आढत्ता भोयणनिमित्तं ॥ ४ ॥ तत्थ य । अलाबुमेगं पक्कं खंडाइसारदव्वेहिं । तं ताव परिक्खत्थं जाऽऽसायइ ताव विसतुंबं ॥ ५ ॥ हा ? कहमेयं बहुपवरदव्वसंभारसंचियमियाणिं । बाहिं परिच्चइस्स ! एवं परिचंतियं तीए ॥ ६ ॥ दिट्ठो गेहपविट्ठो धम्मरुई मासखमणपारणए । तस्सेव तयं दिण्णं तेणवि तं गहियमविकप्पं ॥ ७ ॥ पत्तो य नियं ठाणं तं दसइ धम्मघोससूरीणं । निययगुरूणं तेहिवि नायं कहियं च तस्स तओ॥ ८॥ थंडिलभुवमणुपत्तो निसिरइ तस्सेक्कबिंदुयं जाव । ता तग्गंधागयलग्गकीडिया मरणमावण्णा ॥ ९ ॥ ताहे पभयजीवोवघायहेउत्ति तं कलेऊणं ।। सयमेव तयं भुत्तं तो पत्तो वेयणं तिव्वं ॥ १० ॥ काऊण नमोक्कारं अरहंताईण सुद्धपरिणामो । धम्मायरियस्स तहा गहियाणसणो समाहीए ॥११॥ समसत्तुमित्तभावो कालगओ सुरवरो समुप्पण्णो । तेत्तीससागराऊ सव्वट्ठमहाविमाणमि ॥ १२ ॥ सूरीहिवि उवउत्तेहिं जाणियं सेससाहुमाईणं । सिटुं विसिट्ठनाणेहिं चेद्वियं तस्स सव्वंपि ॥ १३ ॥ तंपि य परंपराए निसयं विप्पेहि तेहि नागसिरी । निहाडिया गिहाओ पावा रिसघायहेउत्ति ॥ १४ ॥ तीसे च्चिय नयरीए मज्झंमज्झेण सा परियडती । खिसिज्जइ लोएणं, दुक्खं भिक्खंपि पाउ. Jan Education Intema For Private Personel Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy