________________
श्रीनव० बृह. वृत्तौ अतिथिसंविभागे.
।। २९० ।।
Jain Education Intern
यथाऽनयोः कुरङ्गजीर्णश्रेष्ठिनोर्दानपरिणामः समजनि तथा दानफल मैहिकामुष्मिकं सत्कीर्त्तिस्वर्गापवर्गादि श्रुत्वा दृष्ट्वा | चान्यस्याप्यतिथिसंविभागाध्यवसायो जायत इति ॥ सम्प्रत्येतदकरणेऽविधिकरणे वा दोषद्वारम् -
साहूण वरं दाणं न देइ अह देह कहवि अमणुष्णं । नागसिरी इव कडुबदाणओ भमइ संसारे ॥ १२३ ॥
' साधूनां' तपस्विनां ' वरं ' प्रधानं द्रव्यक्षेत्रकालप्रस्तावाद्यानुरूप्येण ' दानं विश्राणनं ' न ददाति नो वितरति, तृष्णाद्यभिभूतो य इति शेषः ' अथ ददाति कथमपि ' अथ प्रयच्छति कथञ्चित् तत् ' अमनोज्ञं अननुकूलं, यदात्मनोऽनर्थहेतुतया अनुपयोगि, न रोचत इति भावः, स किमित्याह - ' नागश्रीरिव सोमब्राह्मण- 1 पत्नीव 'कटुतुम्बदानतः ' कटुकालाबुफलवितरणतो 'भ्रमति पर्यटति ' संसारे ' भव इति गाथाऽक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम् - जंबूद्दीवे २ भारहखेत्तस्स मज्झिमे खंडे । चंपा नामेण पुरी सुपसिद्धा अलयन| यरिव्व ॥ १ ॥ तत्थ चउद्दसविज्जाठाणविऊ भायरा परिवसंति । सोमे य सोमदत्ते य सोमभूई य वरविप्पा | ॥ २ ॥ नागसिरी भूयसिरी जक्खसिरी तेसि तिन्हवि कमेणं । भज्जा अनण्णसमरूव कंतिलायन्नकलिआओ ॥ ३ ॥
For Private & Personal Use Only
दोषद्वारं मा.
१२३ नागश्री
दृष्टान्तः
| २९० ॥
w.jainelibrary.org